________________
प्रमेयचन्द्रिका टीका श०२० उ.१० सू०३ नैरयिकादीनां षट्कादिसमर्जितत्वम् ऐ४५. न्ति ते खलु नैरयिकाः पटकैश्च नो पट्केन च समर्जिताः । तत्तेनार्थेन तदेव यावत् समर्जिता अपि । एवं यावत् स्तनितकुमाराः। पृथिवीकायिकानां पृच्छा, गौतम ! पृथिवीकायिका नो षट्कप्तमर्जिताः १, नो नोषटकसमर्जिताः २, नो षट्केन च नोपकेन च समर्मिलाः ३' षट्कैः समर्जिता, अपि ४, पटकैच नोषटकेन च समर्जिता अपि ५। तत्केनार्थेन यावर समर्जिता अर्पि? गौतम ! ये खलु पृथिवोकायिकाः अनेक पटकैः प्रवेशनकं प्रविशन्ति, ते खलु पृथिवीकायिकाः पटकैः समर्जिताः, ये खलु पृथिवीकायिका: अनेकैः पश्च अन्येन च जघन्येन एकेन वा द्वाम्यां वा, निर्वाि, उत्कर्षण पश्चकेन भवेशनकेन प्रविशन्ति, ते खलु पृथित्रीकायिका पट्कैथ नो पटकेन च समर्जिताः, तत् तेना. थेन यावत् समनिता अपि ! एवं यावद् सविनायिका पि, द्वीन्द्रिया पारद्वैमानिकाः । सिद्धा यथा नैरविका । एतेषां खलु भदन्त ! नरविक्षाणां षट्कसमजितानान् नोपटकसमर्जितानाम्, पट्केन च नोषट्केन च समनितानाम्, षट्कैश्च समर्जितानां, षट्कैश्च नो षट्केन च समनितानाम्, कतरे कतरेहितो यावद्विशेपाधिका वा ? गौतम ! सर्वस्तोका नैरयिकाः षट्कसमर्जिताः, नो षट्कसम्मनिताः संख्येयगुणाः, पट्केन च नो षट्केनच समर्जिताः संख्येयगुणाः, पटुकैश्च समर्जिता असंख्येयगुणाः, षट्कैश्व नो पट्केन च समनिताः संख्येयगुणाः । एवं यावत् स्तनितकुमाराः। एतेषां खलु भदन्त ! पृथिवीकायिकानां पट्को समर्जिताना, पकैश्च नोपटकेन च समर्जितानां कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पृथवीकायिकाः पटकैः समर्जिताः, षट्कैश्च नो षट्केन च समर्जिताः संख्येयगुणाः, एवं यावद वनस्पतिकायिकानाम् , द्वीन्द्रियाणां यावद्वैमानिकानाम् यथा नैरयिकाणाम् । एतेषां खल्ल भदन्त ! सिद्धानां षट्कसमर्जितानां, नो पदकसमजितानां यावत् षट्कैश्च नो षट्केन च समर्जितानां च कतरे कतरेभ्यो यावद्विशेषाधिका चा? गौतम ! सर्वस्तोकाः सिद्धाः षट्कैश्च नो पट्केन च समर्जिताः, षट्कैश्च समजिता संख्येगुणाः, पटुकेन च समर्जिताः संख्येयगुणाः, षट्कसमर्जिताः संख्येयगुणाः, नो पटकसमर्जिताः संख्येयगुणाः ॥०॥
टीका-नारकाद्युत्पादविशेषणस्वरूपसंख्याधिकाराद् इदमप्याह-'नेरडयाणं भंते !' इत्यादि, 'नेरहया णं भंते' नैरयिकाः खल्ल भदन्त ! 'किं छक्कसम
'नेरझ्याणं भंते ! कि छकसमजिया' इत्यादि । टीकार्थ-नारक अदि के उत्पादविशेषण स्वरूप संख्या के अधिकार 'नेरइया णं भंते ! कि छकसमज्जिया' या ટીકાઈ–નારક વિગેરેના ઉત્પાતના વિશેષણ રૂપ સંખ્યાના અધિકારને म० १९