________________
શ્કર -
भगवती सूत्रे
देशी लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धो देशाः रूक्षाः ४ । २, देशः कर्कशो देशाः मृदुकाः देशो गुरुको देशो कघुको देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशी रूक्षः४-३, देशः कर्कशो देशा मृदुकाः देशो
चतुर्थ चतुष्क शीत एवं उष्णपद में बहुवचन होने से हुआ हैइसका प्रथम भंग इस प्रकार से है- 'देश: कर्कशः, देशा' मृदुकाः, देशो गुरुकः, देशो लघुको, देशाः शीता, देशा उष्णाः, देशः स्निग्धः, देशो रूक्षः४' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है१, द्वितीय भंग इसका इस प्रकार से है- 'देश: कर्कशः, देशा' मृदुकाः, देशी गुरुकः, देशी लघुक', देशाः शीताः, देशा उष्णाः, देशः स्निग्धः देशाः रूक्षा!" इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदू, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है२, तृतीय भंग इसका इस प्रकार से है- 'देशः कर्कशः, देशाः मृदुकाः, देशी गुरुकः, देशी लघुकः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशी रूक्षः ३' एकदेश उसका कर्कश, अनेक देश मृदु, एकदेश गुरु,
હવે શીત અને ઉષ્ણુપને બહુવચનમાં ચેાજીને ચેાથી ચતુભ'ગીના ભંગા अताववामां आवे छे. ते मा अभागे छे -' देशः कर्कशः देशाः मृदुकाः देशो 'गुरुकः देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः १ ' અથવા તે પેાતાના એકદેશમાં કર્કશ અનેક દેશેામાં મૃદું એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશામાં શીત અનેક દેશામાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળા હોય છે. આ ચાથી ચતુલગીના પહેલા ભંગ छे, १ अथवा ते 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशः स्निग्ध. देशाः रूक्षाः २' पोताना उद्देशमां ४४ અનેક દેશેામાં મૃદું એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશેામાં શીત અનેક દેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પ વાળા होय हे भा योथी अतुल जीना जीले लौंग छे. २ अथवा ते ' देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुकः देशाः शीताः देशा उष्गाः, देश': स्निग्धाः देशो रूक्षः३' चाताना व्येऽद्देशभां शमने देशोभां भृद्ध उद्देशमां शु३ मेम्हेशभ