________________
९२०
भगवती सूत्रे
देशो मृदुको देशी गुरुको देशाः लघुका देशाः शीताः देश उष्णो देशः स्निग्धो देशाः क्षाः २, देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशाः स्निग्धाः देशी रूक्षः ३ । देशः कर्कशो देशी मृदुको देशी गुरुको देशा लघुकाः देशाः शीनाः देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ | देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशाः शीताः
लघु, अनेक देशों में शीत, एकदेश में उष्ण, और एकदेश में रक्षस्पर्शवाला हो सकता है १, हलका द्वितीयभंग इस प्रकार से है - 'देश: कर्कशः, देश. मृदु, देशो गुरुगे, देशा लघुकाः, देशा। शीताः, देश
"
Gore, देश: स्निग्धो, देशाः लक्षाः २' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शबाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है - 'देशः कर्कशः, देशो मृदुकः, देशी गुरुकः, देशाः लघुकाः, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशो रुक्षः ३' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूप वाला हो सकता है ३ इसका चतुर्थ भंग इस प्रकार से है'देश: पर्कशः, देशो मृटुक, देशी गुरुकः, देशाः लघुकाः, देशाः शीताः देश उच्गः, देशाः स्निग्धा, देशाः रुक्षा:' इसके अनुसार वह एकदेश
શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પશવાળા होय छे. या रीते सा पड़े। लौंग छे. १ अथवा ते 'देशः कर्कशः देशो मृदुकः देशो गुरुको: देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धो देशाः रूक्षा २' पोताना मेऽद्देशमां ४१श मेऽद्देशभां भृटु मेऽद्देशमां गु३ मने દેશેામાં લઘુ અનેક દેશામાં શીત એકદેશમાં ઉથ્થુ એકદેશમાં સ્નિગ્ધ અનેક द्वेशोभां इक्ष स्पर्शवाणी डेय छे. या भीले लौंग छे. २ अथवा ते ' देशः कर्कशः देशो मृदुकः देशो गुरुकः देशाः लघुकाः देशाः शीताः देश उगः, देशः: स्निग्ध : देशो रूक्षः३' ते पोताना शेहेशभांश अने हेशभां भृहु उद्देशभां गु३ अने દેશમાં લઘુ અનેક દેશેમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને श्रेऽद्देशमां ३क्ष स्पर्शवाणी होय छे. या त्रीले लौंग छे उ अथवा ते ' देशः कर्कशः देशो मृदुकः देशो गुरुकः, देशा लघुकाः, देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रुक्षा. ४' ते पोताना मेहेशभांश उद्देशमां भृड मेडेशभां