________________
४२
भगवतीयले रुक्षा इति दशमः १० । सर्वः कर्कशो देशो गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशाः स्निग्धा देशो रूक्षः इत्येकादशः११। सर्वः कर्फ शो देशो गुरुको देशी लघुकाः देशाः शीताः देश उष्णो देशाः स्निग्धाः देशा रूक्षा इति द्वादशों भङ्गा १२ । सर्वः कर्कशो देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूम इति योदशः १३ । सर्वः कर्क शो देशो गुरुको देशा कर्कशा, देशो गुरुकः, देशा लघुका, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशः रुक्षः' अथवा-सर्वाश में वह कर्कश, एकदेश में गुरु अनेक देशों में लघु, अनेक देशों में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष रूपर्शवाल हो सकता है ऐसा यह ११ वां भंग है, 'सर्वः कर्कशः, देशो गुरु का, देशा लघुकाः, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशाः रुक्षा' अथवा लाश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्य और अनेक देशों में रक्ष स्पर्शवाला हो सकता है ऐसा यह १२ दा भंग है, 'सर्वः कर्कशा, देशो गुरुको, देशाः लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्धा, देशों रूक्ष.' अधवां-वह सर्वाश में कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एक देश में उष्ण, एकदेश में स्निग्ध, एवं एकदेश में रूक्ष हो सकता है ऐसा यह १३ वा लंग है। 'सर्वः देशी गुरुकः देशा लघुकाः देशाः शीताः देशः उष्णः देशाः स्निग्या. देशः रूक्षः११' પિતાના સર્વાશથી તે કર્કશ એકદેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશમાં નિષ્પ એકદેશમાં રૂક્ષ સ્પર્શ पाजाय छे थे शत म शीयार! थाय छे. ११ मथवा ते 'पर्व: कर्कशः देशो गुरुक' देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धाः देशाः रुक्षा:१२. पानसर्गाशयी ४४° देशमा ४३ मने पेशामा सधु भने દેશમાં શીત એક દેશમાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. એ રીતે આ બારમો ભંગ થાય છે. ૧૨ અથવા તે सव: कर्कशः देशो गुरुको देशाः लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशो रूक्षः१३' पोतन सशिथी ४४ देशमा ४३ मन शामा લઘુ અનેક દેશમાં શીત એક દેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એક देशमा ३० २५शवाणे हाय छे. ॥ तरी म छ. १३ सय 'सर्व: