________________
भगवती सूत्रे रूक्षेण सह गुरु लघुकयोरेकत्वानेकत्वाभ्यां पुनश्चत्वारो भङ्गाः ४ । एवम् पोडश १६, इत्येवं क्रमेण कर्कशवत् मृदुकेनापि सह पोडश भङ्गाः कर्त्तव्याः १६ । इत्येवमत्रापि द्वात्रिंशद्भङ्गाः करणीया इति, एषा तृतीया द्वात्रिंशिका | ३| तथाहिसर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धो देशो गुरुको देवो लघुकः १, सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्वः देशी गुरुको देशा लघुकाः २, सर्व कर्कशः सर्वः शी 1ः सर्वः स्निग्धः देशा गुरुकाः देशो लघुरु इति तृतीयः ३, सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशा गुरुकाः देशा लघुका इति चतुर्थः ४, एवं सर्वः गुरु लघु पदों में एकत्व और अनेकत्व करके ४ भंग होते हैं, इस प्रकार से १६ भंग हो जाते हैं, इसी प्रकार से मृदुक के साथ भी १६ भंग होते हैं - इस प्रकार से तृतीय द्वात्रिंशतिका में ३२ भंग हो जाते हैं । वे ३२ भंग इस प्रकार से हैं- 'सर्वः कर्कशः, सर्वः शीतः, सर्वः स्निग्धः, देशो गुरुकः, देशः लघुकः १, इस भङ्ग के अनुसार वह सर्वांश में कर्कश, सर्वांश में शीत, सर्वांश में स्निग्ध, एकदेश में गुरु और एकदेश में लघु स्पर्शत्राला हो सकता है १ 'सर्वः कर्कशश, सर्वः शीतः सर्वः स्निग्धः, देशो गुरुको देशाः लघुकाः २' इस भङ्ग के अनुसार वह सर्वाश में कर्कश, सर्वांश में शीत, सर्वांश में स्निग्ध, एकदेश मे गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है २, 'सर्व': कर्कशः, सर्वः शीतः सर्वः स्निग्धः, देशाः गुरुकाः, देशो लघुकः३' इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में शीत, सर्वांश में
:
૪ ચાર ભગા થાય છે. ૩ એજ રીતે કર્કશ ઉષ્ણુ, રૂક્ષ, સ્પર્શની સાથે ગુરૂ લઘુ પઢામાં એકપણુ અને અનેકપણું કરવાથી પણ ૪ ભગા થાય છે આ પ્રમાણે આ સેાળ લગા થઈ જાય છે. એજ રીતે મૃદુ સ્પની સાથે પણ ૧૬ સેાળ ભગા થાય છે. આ રીતે આ ત્રીજી ખત્રીસીના ૩૨ ખત્રીસ ભગા थ लय छे. ते मत्रीस लगे। भा प्रभाये छे. - ' सर्वः कर्कशः, सर्वः शीतः सर्वः स्निग्धः देशों गुरुका देशः लघुकः १' ते पोताना सर्वशश्री उश સ્પર્ધા વાળા સર્વાશથી ઠંડા સ્પર્શવાળા સર્વાશયી સ્નિગ્ધ સ્પવ ળે એક દેશમાં ગુરૂ પવાળા અને એક દેશમાં લઘુ સ્પર્શીવાળા હાય છે. આ ત્રીજી अत्रीसीना पडेझेो लौंग छे. अथवा ते 'सत्रः कर्कशः सर्वः शीतः सर्वः स्निग्धः देशो गुरुको देशाः लघुकाः २' पोताना सर्वाशथी स्निग्ध स्पर्शवाणी એક દેશમાં ગુરૂ સ્પર્શ વાળા અને અનેક દેશેામાં લઘુ સ્પર્શવાળા હાય છે, मा श्रीकु मत्रीसीना जीने लगे छे २ सर्वः कर्कशः, सर्वः शीतः सर्वः स्निग्धः देशाः गुरुकाः देशो लघुकः ३' पोताना सर्वाशयी ४ स्पर्शवाणी
"