________________
प्रका टीका श०२० उ०५ ०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८४३ षोडश भङ्गा भान्ति, तत्र गुरु वशीतघटिताश्चत्वारः ४, गुरुत्वोष्णघटिताच त्वारः ४, लघुत्वशीतच टेवाथ मारः ४, | लघुउष्णघटिताश्चत्वारः स्निग्धरूक्षौ ४ तु एकत्वानेकत्वाभ्यां सर्वत्र विद्येते एव, एवं क्रमेण पोडशभङ्गाः कर्कशे भवन्ति । एतदेव दर्शयति- 'एवं एए करखडे सोलस भंगा' एवमेते उपरोक्ताः कर्कशेन कर्कशघटिताः पोडश भङ्गा भवन्तीति । अथ मृदुकेन सह भङ्गानाह--' सब्वे मउए सच्चे गरुर सन्धे सीए देसे निद्धे देसे लक्खे' सर्व मृदुकः सर्वो गुरुः सर्व शीतः देवः स्निग्धो देशो रूक्ष इति मृदुप्रधानकः प्रथमो भङ्गः १, एवं मउपण वि सोलस मंगा' एवम् अनेन प्रकारेण मृदुकेनावि पोडश भङ्गाः, तथाहि - सर्वो मृदुः सर्वो गुरुकः सर्वः शीतो देशः स्निग्धो देशी रूक्षः, इति प्रथमो भङ्गः सूत्रप्रदर्शित एव १ । सर्वो मृदुकः सर्वा गुरुकः सर्वः शीतः इन समस्त भङ्गों में से गुरुत्व शीतत्व घटित ४ अङ्ग हैं, गुरुत्व उष्णत्व घटित ४ भङ्ग हैं, लघुत्र शीनस्य घटित ४ भंग हैं, और लघुत्व उष्णव घटित ४ भंग हैं इस प्रकार से ये सब १६ भङ्ग हैं और ये १६ भंग कर्कश स्पर्श की प्रधानता से हुए हैं, यही वात- ' एवं एए कक्खडेणं सोलस भंगा' इस सुनपाठ द्वारा प्रकट की गई है, अब मृदुक स्पर्श की प्रधानता से जो भंग बनते हैं, वे इस प्रकार से है- 'सत्रे मउए सव्वे गरुए, लव्वे सीए, देसे निछे देखे लुस्खे १' यह मृदुत्वस्पर्श की प्रधानतावाला प्रथम भंग है, इसके अनुसार वह सर्वांश में मृदु स्पर्श वाला, सर्वांश में गुरु स्पर्शवाला, सर्वांश शीन स्पर्शवाला, एकदेश में स्निग्ध स्पर्शबाला और एक देश में रूक्ष स्पर्शवाला हो सकता है १,
છે. આ રીતે આ બધા લગેામાંથી શુરૂપણા અને ઠંડાપણાના ૪ ચાર લગા થાય છે. ગુરૂપણા અને ઉષ્ણુપશુાથી ૪ ચાર લગેગા થાય છે. લઘુપણા અને ઉષ્ણુપણાના ચાર ભંગે એ રીતે આ કુલ ૧૬ સેાળ ભગે ક્રશ સ્પના प्रधानपणाभां थया छे, मेवात 'एव' एर कक्खडेणं सोउस भंगा' मा સૂત્રપાઠથી ખતાવેલ છે.
મુખ્યપણાથી જે मउए सव्वे गरुप
હવે મૃદુ સ્પર્શને મુખ્ય અનાર્લીને તેના ભંગ થાય છે તે મનાવવામા गावे छे.- 'सव्वे सव्वे सीए देते निद्वे देखे लुम्खे१' सर्वाशथी ते भृह स्पर्शवणे, सर्वाशशी ગુરૂ સ્પવાળા સર્વાશથી ઠંડા સ્પળવળો એક દેશમા નગ્ધ સ્પર્શીવાળા અને એક દેશમાં રૂક્ષ સ્પવાળા હોય છે. આ મૃદુ સ્પશની પ્રધાનતાવાળાં थडेला अग छे. १ 'सर्व : मृदुकः सर्वो गुरुकः सर्वः शीतः देशः स्निग्धः