________________
प्रमैयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनिः ८३७ सर्वा मृदुकः सर्वो लघुकः सर्व उष्णः सवों रुक्षश्चेति पोडशो भङ्गः १६ । 'एए सोलस भंगा' एते उपरिनिर्दिष्टा अविरोधिनां चतुर्णा स्पर्शानां परस्परं विशेषण विशेष्यभावेन चतुःस्पर्श पोडशसंख्यका भङ्गा भवन्ति ।। ____ 'जइ पंचफासे' यदि पञ्चस्पशों भवेत् वादरपरिणतोऽनन्तपदेशिका स्कन्धस्तदा-'सन्चे कक्खडे सव्वे गरुर सब्वे सीए देसे निद्धे देसे लुक्खे १' सर्व कर्कशः सर्यो गुरुकः स शीतः देशः स्निग्धो देशो रूक्षः, बहुपु प्रदेशेषु विद्यते कर्कशत्वं बहुषु गुरुत्व बहुषु शैत्यम् एकस्मिन् देशे स्निग्धता एकदेशे रूक्षतेति प्रथमो भङ्गः १ । 'सव्वे कक्खडे सव्वे गरुए सव्वे सीए देसे निद्ध देसा भंग है इस प्रकार से-'एए लोलस भंगा' ये १६ भंग है । तात्पर्य ऐसा है कि ये उपरिनिर्दिष्ट अविरोधी चार स्पर्शों के १६ मङ्ग परस्पर विशे.षण विशेष्य भाव को लेकर चार स्पर्श में हुए हैं। _ 'जह पंच फासे' यदि वह बाद परिणत अनन्त प्रदेशिक स्कन्ध पांच स्पों वाला होता है तो वह-सव्वे कक्खडे सम्वे गरुए, सम्वे सीए, देसे निद्धे, देसे लुक्खे १' सर्वोश में कठोर स्पर्शवाला हो सकता है, सर्वांश में गुरु स्पर्शवाला हो सकता है, सर्वाश में शीत स्पर्शवाला हो सकता है, एक देश में स्निग्ध स्पर्शवाला हो सकता है और एक देश में रूक्ष स्पर्शवाला हो सकता है ऐसा यह प्रथम भङ्ग है इस भर में बहुत प्रदेशों में कर्कशता, बहुत प्रदेशों में गुरुना, बहुत प्रदेशों में शैत्य, एक प्रदेश में स्निग्धता और एक देश में रूक्षता कही गई है
डाय छे. मे २ मा सोनम A1 थाय छ १६ मेरीत 'एए सोलसभंगा' આ સોળ ભંગ થાય છે. કહેવાનું તાત્પર્ય એ છે કે ઉપર બતાવેલ વિધિ વિનાના ચાર સપના ૧૬ ભગો પરસ્પરના વિશેષણ અને વિશેષ ભાવથી ચાર સ્પશેના પ્રકરણમાં થયા છે.
'जइ पंचफासे ते माह२ परिणत मनात प्रशवाणी २४५ पांय સ્પર્શેવાળ હોય છે તે આ પ્રમાણેના પાંચ પશેવાળ હોઈ શકે છે. 'सव्वे कक्खडे, सव्वे गरुए सव्वे सीए देसे निद्धे देसे लुक्खे' सर्वाशिम કઠેર સ્પર્શવાળ હોય છે. સર્વા શમાં ગુરૂ-ભારે સ્પર્શવાળ હોય છે. સર્વ. શથી ઠંડા સ્પર્શવાળ હોય છે. એક દેશમાં સ્નિગ્ધ સ્પર્શવાળે અને એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. એ પ્રમાણેને આ પહેલો ભંગ છે. ૧ આ ભંગમાં ઘણા પ્રદેશોમાં કશપણુ ઘણુ પ્રદેશમાં ગુરૂપણુ ઘણુ પ્રદેશોમાં શીત:ણું અને એક પ્રદેશમાં સ્નિગ્ધપણુ તથા એક દેશમાં પણ કહ્યું છે. ૧