________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८३३ निद्ध १सर्वः कर्कशः सर्वो गुरुकः सर्वः शीतः सर्वः स्निग्धः, सर्व एव कर्कशी गुरुः शीतः स्निग्धश्च एकदैव अविरुद्धानाम् अनेकस्पर्शानामेकस्मिन् संभवादिति प्रथमो भङ्गः १ । सव्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे लुक्खे २' सर्व कर्कशः सर्यों गुरुका सर्वः शीतः सर्यों रूक्षः एवं रूक्षान्तर्भावेन द्वितीयो भङ्गः २। 'सव्वे कक्खडे सव्वे गरुए सब्वे उसिणे सव्वे निद्धे' सर्वः कर्कशः सदों गुरुकः सर्व उष्णः सर्व स्निग्धः, इति तृतीयो भङ्गः ३ । सव्वे कक्खडे सव्वे गरुए सम्वे उसिणे सव्वे लुक्खे' सर्वः कर्कशः सर्वो गुरुकः सर्व उण्ण: अप वह प्रकट की जाती है-'जह च उफासे' यदि वह पादरपरिणत अनन्त प्रदेशिश कन्ध चार स्पर्शोबाला होता है तो-'लव्वे करखडे, सन्चे गरुए, सव्वे सीए, सन्चे निद्धे १' यह कदाचित् अपने सर्वांश में कठोर स्पर्शबाला, सर्वांश में गुरु स्पर्शवाला, सर्वाश में शीत स्पर्शवाला और सर्वांश में स्निग्ध स्पर्शवाला हो सकता है १, अविरोधी अनेक स्पर्शों का एक साथ ही एक काल में एक स्थल में रहना हो सकता है-इस संभावना से ऐसा यह प्रथम भंग कहा गया है 'सवे कक्खडे, सव्वे गरुए, सव्वे सीए, सब्वे लुक्खे २' अथवा-वह सर्वांश में कर्कश, सर्वांश में गुरु, सर्वांश में शीत और सर्वाश में रूक्ष स्पर्शवाला हो सकता है २ यह द्वितीय भंग है । 'सव्वे कक्खडे, सव्वे गरुए, सम्वे उसिणे, सव्वे निद्धे' या सर्वांश में वह कर्कश, सर्वांश में गुरु, सर्वाश में. उष्ण और सर्वाश में स्निग्ध स्पर्शवाला हो सकता है ३ यह तृतीय भंग है 'सब्वे कक्खडे, सम्बे गरुए, सव्वे उसिणे, सब्वे २५शामा य ततभा प्रमाणेना यार २५पाणी व श छ.-'सव्वे कक्खडे, सम्वे गरुए, सव्वे सीए, सव्वे निद्धे१' सशिथी ४४२ २५शवाणी તથા સર્વાશથી ગુરૂ-ભારે સ્પર્શવાળ સર્વ શથી ઠંડા સ્પર્શવાળે અને સવશથી સ્નિગ્ધ સ્પર્શવાળ હોય છે. ૧ અવિરેધી અનેક સ્પર્શે એક સાથે જ એક કાળે અને એક સમયે રહે છે. એ સંભાવનાથી આ પ્રકારને આ પહેલે
४ो छ. 'सव्वे कक्खडे, सव्वे गरुए सव्वे सीए सव्चे लुक्खे' अथवा તે સવાશથી કર્કશ ખરબચડા સ્પર્શવાળે સર્વાશથી ગુરૂ સ્પર્શવાળે સ. શથી ઠંડા સ્પર્શવાળે અને સર્વાશથી રૂક્ષ સ્પર્શવાળો હોય છે. આ બીજો
छ २ 'सम्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे सव्वे निद्धे३' अथवा સર્વાશથી તે કર્કશ સ્પર્શવાળે, સર્વાશથી ગુરૂ-ભારે સ્પર્શવાળે, સર્વાશથી ઉષ્ણુ સ્પર્શવાળે, અને સર્વાશથી સ્નિચિકણુ સ્પર્શવાળ હોય છે એ शत मा तीन छे. 3 'सव्वे कक्खडे, सव्वे गरुए, सव्वे समिणे, सव्वे
भ० १०५