________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकयुद्गलातयोदिनि ८२९
छाया-चादरपरिणतः खलु भदन्त ! अनन्तप्रदेशिकः कतिवर्णः ० एवं अथाऽष्टादशशते यावत् स्यादष्टस्पर्शः प्रज्ञप्तः । वर्णगन्धरसा यथा दशमदेशिकस्य, यदि चतुःरपर्शः सः कर्कश:-सौं गुरुका सा शीत: सर्वः स्निग्धः १, सः कर्कशः सणे गुरुका सर्वः शीतः सर्वो रूक्षः २, सर्वः कर्कशः सर्वो गुरुकः सर्व उष्णा सर्वः स्निग्धः ३, सर्वः कर्कशः सर्भे गुरुकः सर्व उष्णः सर्त रूक्षः ४, सर्वः कर्कशः सौ लघुकः सर्वः शीतः सर्वः स्निग्धः ५, सर्वः कर्कशः सर्वो लघुकः सर्वैः शीतः सर्वो रूक्षः ६, सः कर्कशः सों लघुका सर्व उष्णः सर्वः स्निग्धः ७, सर्वः कशः सा लघुः सर्वः उष्णः सौ रूक्षः ८, सों मृदुकः सो गुरुका सर्वः शीतः सर्वः स्निग्धः ९, सों मृदुकः सर्वो गुरुका सः शीत: सर्वो रूक्षः १०, सर्वो मृदुकः सर्वो गुरुकः सर्व उष्णः सर्वः स्निग्मः ११, सणे मृदुकः सर्वो गुरुकः सर्व उष्णः सा रूक्षः १२, सों मृहकः सर्वो लघुका सर्वः शीतः सर्वः स्निग्धाः १३, सर्वा मृदुका सों लघुः सर्वः शोतः सो रूः १४, सों मृदुकः सों लघु का सर्व उष्णः सर्वः स्त्रिाधा १५, सों मृदुका सनों लघु का सर्व उष्णः सर्वो रूक्षा १६, एते पोडश भंगा ॥ ___ यदि पञ्चस्पर्शः सर्वः कर्कशः सो गुरुकः सर्वः शीतो देशः स्निग्धो देशो रूक्षः १, सर्वः कर्कशः सो गुरुका सर्वः शीतो देशः स्निग्धो देशा रूक्षाः २, सर्वः कर्कशः सो गुरुकः सः शीतः देशाः स्निग्धाः देशो रूक्षः ३, सः कर्कशः सों गुरुका, सर्वः शीतः, देशाः स्निग्धाः, देशा रूक्षाः ४ । सर्वः कर्कशः सर्वो गुरुका, सर्व उष्णः, देशः स्निग्यो देशो रूक्षः ४, ,सर्वः कर्कशः, सर्वो 'लघुका, सर्वः शीतः, देशः स्निग्धो देशो रूक्षः ४ । सर्वः कर्कश', सर्वा लघुका, सर्व उष्णो, देशः स्निग्धो देशो रूक्षः ४, एवमेते कर्कशेन षोडश भङ्गाः १६ । सो मृदुकः सर्वा गुरुका सर्वः शीवा देशः स्निग्धो देशो रूक्षः ४ । एवं मृदु केनापि षोडश भङ्गाः १६, एवं द्वात्रिंशद् भङ्गाः ३२ । सर्वः कर्कशः सवों गुरुकः सर्व स्निग्धः देशः शीतो देश उष्ण, ४, सर्वः कर्कशः सर्वो गुरुकः सर्वो रुक्षो देशः शीतो देश उष्णः ४, एते द्वात्रिंशद् भङ्गाः ३२ । सर्वः कर्कशः सर्वः शीतः सर्वः स्निग्धो देशो गुरुको देशो लघुकः, अत्रापि द्वात्रिंशद्भङ्गाः ३२ । सर्वो गुरुतः, सर्वः शीतः, सर्वः स्निग्यो, देशः कर्कशो, देशो मृदुकः, अत्रापि द्वात्रिंशद्भङ्गाः ३२। एव सर्वे ते पञ्चस्पर्शेऽष्टानिशत्यधिकं भाशनं (१२८) भवति । . यदि षट्स्पर्शः सर्वः कर्कशः, सर्यो गुरुकः देशः शीतो देश उप्णो देश स्निग्धो देशो रूक्षः १, सर्वः कर्कशः सर्यो गुरुकः देशः शीतो देश उष्णो देश स्निग्धो देशा रूक्षाः २, एवं यावत् सर्वः कर्कशः सर्वो गुरुका, देशाः शीवार,