________________
प्रमैचन्द्रिका टीका श०२० उ०५ ०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८९ स्यात् काला नीला लोहितथ दारिद्राश्र शुक्लाचेति अष्टाविंशतिः २८ । स्यात् कालाथ नीलाच लोहिताश्व हारिद्रश्च शुक्लश्येत्ये कोनत्रिंशत्तमः २९ । स्यात् कालाच नीलाच लोहिताश्व हारिद्रव शुक्लाचेति त्रिंशत्तमः ३० | स्यात् कालाच नीळा लोहिताश्व हारिद्राश्च शुक्लश्चेति एकत्रिंशत्तमः ३१ । 'एए एकतीसं भंगा' शुक्ल वर्णवाला हो सकता है २७, 'स्थात् कालाश्च नीलाइच, लोहितइच, हारिद्राइच, शुक्लाइच२८' यह अट्ठावीसर्वा भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, अनेक प्रदेश नीले वर्णवाले, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीत वर्णवाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं २८ 'स्यात् कालाइच, नीलाइच, लोहिताच, हारिद्रय, शुक्लश्च २९' यह उनीसवां २९ वां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले अनेक प्रदेश नीले वर्णवाले अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीत वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २९, 'स्यात् कालाइच, नीलाइच, लोहिताश्च हारिद्रश्च शुक्लाश्च३०' यह ३० व भंग है, इसके अनुसार अनेक प्रदेश उसके कृष्ण वर्णवाले, अनेक प्रदेश उसके नीले वर्णवाले, अनेक प्रदेश उसके लोहित वर्णवाले एक प्रदेश पीत वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं ३०, इस प्रकार के ये ३० भंग है, इकतीसवां भंग इस प्रकार है 'स्पात् कालाश्च, नीलाइच,
એક પ્રદેશમાં સફેદ વણુ વાળા હાય છે. આ સત્યાવીસમા ભ’ગ છે. ૨૭ અથવા 'स्यात् कालाश्च, नीलाश्च, लोहितश्च, हारिद्राश्च शुक्लाइच२८' ते घोताना अने પ્રદેશમાં કાળા વર્ણવાળા અનેક પ્રદેશમાં તે નીલ વણુ વાળા હાચ છે. એક પ્રદેશમાં લાલ વણુ વાળે અનેક પ્રદેશામાં પીળા વણુ વાળે અને અનેક પ્રદેશમાં તે સફેદ વણુ વાળા હાય છે આ અઠયાવીસમા લગ છે. ૨૮ ' स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्रश्च शुक्लश्च२९' भने प्रदेशभां ते કાળા વણુ વાળે અનેક પ્રદેશમાં નીલ વર્ણવાળા અનેક પ્રદેશમાં લાલ વણુ - વાળા એક પ્રદેશમાં પીળા વસુવાળા અને એક પ્રદેશમાં સફેદ વણુ વાળા ડાય छे, भा भोगशुत्रीसभो लौंग छे. २७ 'स्यात् कालाश्च, नीलाश्च, लोहिताश्च, हारिद्रश्च शुक्लाश्च ३०' ने प्रदेशमां ते अजा वर्षावाणो भने अहेशामां તે નીલ વર્ણવાળા અનેક પ્રદેશમાં લાલ વણુવાળા અનેક પ્રદેશમાં પીળા વસુવાળા અને અનેક પ્રદેશેામાં તે સફેદ વર્ણવાળા હાય છે. આ ત્રીસમા ભગ छे. 30 'स्यात् कालाच नीलाश्च लोहिताश्च, हारिद्राश्च शुक्ला३ १' मने
,