________________
अमेयर्थान्द्रका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८५३ ताश्च हारिद्रश्त्र शुक्लाश्चेति षष्ठः ६, स्यात् काल नीलश्च लोहिताश्च हारिद्राश्च शुक्लश्चेति सप्तमः ७ । स्यात् कालच नीलश्च लोहिताश्च हारिद्राश्च शुक्लाअत्यष्टमः ८, स्यात् कालश्च नीलाच लोहितश्च हारिद्रश्च शुक्लश्चेति नवमः ९, एक प्रदेश कृष्णवर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला, और एक प्रदेश शुक्ल वर्णवाला हो सकता है ५ स्यात् कालश्च, नीलच, लोहिताश्च, हारिद्रश्च, शुक्लाश्च' यह छठा भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं ६ 'स्यात् कालश्च, नीलश्च, लोहिताश्च, हारिद्राश्च, शुक्लश्च ७' यह सातवां भंग है, इसके अनुसार उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीत वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है ७, 'स्थात् कालश्च, नीलच. लोहिताश्च, हारिद्राश्च, शुक्ला. श्च८' अथवा उसका एक प्रदेश कृष्ण वर्णवाला, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले अनेक प्रदेश पीले वर्णवाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं यह ८ वां भंग है-'स्यात् लोहिताश्च हारिद्रश्च शुक्लश्च५' 5 प्रशिमा त ा ामो પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળે તથા એક પ્રદેશમાં સફેદ વર્ણવાળે હોય છે. એ રીતે આ પાંચમ म थाय छे. ५ मा 'स्यात् कालश्च, नीलश्च, लोहितश्च, हारिद्रश्व, शुक्लाश्व' એક પ્રદેશમાં તે કાળ વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળો એક પ્રદેશમાં લાલ વર્ણવાળો એક પ્રદેશમાં પીળા વર્ણવાળે અને અનેક પ્રદેશમાં સફેદ पाणी डाय छे. मा छट्टो छे ६ या 'स्यात् कालश्च नीलश्च लोहिताश्च, हारिद्राश्च, शुक्लश्च७' में प्रदेशमा त पवाणी । પ્રદેશમાં નીલ વર્ણવાળે અનેક પ્રદેશમાં લાલ વર્ણવાળે અનેક પ્રદેશોમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં સફેદ વર્ણવાળે હે ય છે એ રીતે આ सातमी म थाय छे. ७ 'स्यात् कालश्च नीलश्च लोहिताश्च, हारिद्राइच, शुक्लाश्च८' मा मे प्रदेशमा पागो में प्रदेशमा नीस વર્ણવાળે અનેક પ્રદેશમાં તે લાલ વર્ણવાળે અનેક પ્રદેશોમાં પીળા વણ વાળા તથા અનેક પ્રદેશમાં સફેદ વર્ણવાળે ય છે. ૮ આ આઠમ ભંગ.