________________
मैचन्द्रिका टीका श०१८ उ०६ सू०१ सचेतनामचेतनानामनेकस्वभावत्वम् ६१ अथ पष्ठोद्देशः पारम्यते ।
पञ्चमोदेश के सुरकुमारादीनां सचेतनानामनेकस्वभावता कविता पष्ठोदेश के तु गुडादीनामचेतनानां सचेतनानां च अनेकस्वभावता कथयिष्यते इत्येवं सम्बन्धेन आयातस्य पष्ठोद्देशकस्येदमादिमं सूत्रम् -' फार्णिय गुठे गं ' इत्यादि ।
,
मूलम् - फाणिय गुडे पणं भंते! कइवन्ने कड़गंधे कइरसे कइफासे पन्नत्ते गोयमा ! एत्थ णं दो नया भवंति तं जहा निच्छइयनए य वावहारियनए य । वावहारियनयस्स गोड्डे फाणियगुले नेच्छ्इयनयस्स पंचवन्ने दुगंधे पंचर से अट्ठफासे पन्नते । भमरे णं भंते! कइवन्ने पुच्छा गोयमा ! एत्थ णं दो नया भवंति तं जहा निच्छाइयनए य वावहारियनए य । वावहारियनयस्त्र कालए भमरे नेच्छइयनयस्ल पंचवन्ने जात्र अटूफासे पन्नते । सुयपिच्छे णं भंते! कइवन्ने० एवं चैव नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छइनयस्स पंचवण्णे सेसं तं चेत्र । एवं एएवं अभिलावेणं लोहिया मंजिट्टिया पीतिया हालिद्दा सुकिलए संखे सुभिगंधे कोडे, दुभिगंधे मयगसरीरे, तित्ते निंबे कडुया सुंठी, कसाए कविट्ठे अंबा अंवलिया, महुरे खंडे, कक्खडे बहरे, मउए नवनीए गरुए अए, लहुए उलुयपत्ते सीए हिसे, उसिणे अगणिकाए णिद्धे तेल्ले । छारियाणं अंते! पुच्छा गोयमा ! एत्थ दो नया भवंति तं जहा निच्छइनए य वावहारियनए य वावहारियनयस्स लुक्खा छारिया नेच्छाइयनयस्त पंचवन्ना जात्र अट्ठफाला पन्नन्ता ॥ सू० १ ॥
छाया -- फाणितगुडः खलु भदन्त ! कतिवर्णः, कतिगन्धः, कतिरसः, कवि: प्रज्ञप्तः ? गौतम । अत्र खलु द्वौ नयौ भवतः तद्यथा निश्चयनयश्च व्यवहार
स्पर्शः