________________
प्रचन्द्रिका टीका श०२० उ०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७९३ कालच नीलच लोहितश्च हारिद्राश्च शुक्लश्च ३, स्यात् कालच नीलश्च लोहितच हारिद्राथ शुक्लाथ ४, स्यात् कालच नीलव लोहिताथ हारिद्रथ शुक्लश्च ५, स्यात् कालच नीलश्च लोहिताश्व हारिद्रव शुक्लाच ६ | स्यात् कालश्च नीलभ मैं नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, एक प्रदेश में पीले वर्णवाला, और अनेक प्रदेशों में शुक्ल वर्णवाला हो सकता है अथवा - 'स्यात् कालश्च, नीलइच, लोहितइच, हारिद्राश्च शुक्लच ३' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, अनेक प्रदेशों में पीले वर्णवाला, और एक प्रदेश में शुक्ल वर्णवाला हो सकता है ३ अथवा - 'स्थात् कालइच, नीलइच, लोहितइच, हारिद्राइब, शुक्लाइच ४' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, एक प्रदेश में लोहित वर्णवाला, अनेक प्रदेशों में पीले वर्णवाला, और अनेक प्रदेशों में शुक्ल वर्णवाला हो सकता है ४ अथवा - 'स्यात् कालइच, नीलइच लोहिताइच हारिद्रश्च शुक्लश्च ५' एक प्रदेश में वह कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, अनेक प्रदेशों में लोहित वर्णवाला, एक प्रदेश में पीछे वर्णवाला और एक प्रदेश में शुक्ल वर्णवाला हो सकता है ५, अथवा - 'स्पात् कालश्च, नीलइच, लोहिताश्च, हारिद्रश्च शुक्लाइच ६' एक प्रदेश में वह कृष्ण वर्णवाला, एक प्रदेश में नीले वर्णवाला, अनेक કાળા વઘુ વાળા એક પ્રદેશમાં નીલ વણુ વાળા એક પ્રદેશમાં લાલ વણુ વાળા એક પ્રદેશમાં પીળા વણ વાળા અને અનેક પ્રદેશમાં સફેદ વર્ણવાળા હાય ४. २ अथवा 'स्यात् कालश्च नीलश्च, लोहितश्च, हारिद्राश्च शुक्लश्च३' ते પેાતાના એક પ્રદેશમાં કાળા વણુ વાળા એક પ્રદેશમાં નીલ વણુ વાળા એક પ્રદેશમાં લાલ વણુ વાળા અનેક પ્રદેશેામાં પીળા વણુ વાળા અને એક પ્રદેશમાં સફેદ वाणु वाणी होय छे, 3 अथवा 'स्यात् काउच, नीलश्च, लोहितरच, हारिद्रश्च शुक्लाश्च४' ते पोताना अ ो प्रदेशमां अजा वर्षावाणो मे प्रदेशभां नीस વણુ વાળા એક પ્રદેશમાં લાલ વધુ વાળે અનેક પ્રદેશામાં પીળા વઘુ વાળે અને मने प्रदेशोभां सह वर्षावाणी हाय है. ४ अथवा 'स्यात् कालश्च नीलश्च, लोहिताश्च हारिद्रश्च शुक्लश्च५' કોઈવાર ते એક પ્રદેશમાં કાળા વણુ વાળા એક પ્રદેશમાં નીલ વણુ વાળા અનેક પ્રદેશામાં લાલ વણુ વાળે એક પ્રદેશમાં પીળા વણુ વાળે અને એક પ્રદેશમાં सह पार्थवाणी होय छे. प अथवा 'स्यात् कालश्च नीलश्च, लोहिताश्च हारिद्रश्च शुक्लाश्च६' अर्धवार ते पोताना मे अहेशभां आणा वायुवा ४
भ० १००