________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिक स्कन्धस्य वर्णादिनि० ७६९ निद्रा देसे लक्खे ३, सव्वे सीए देसा निद्धा देसा लुक्खा ४' सर्वः शीतो देशः स्निग्धो देशो रूक्ष इति प्रथमः १, सर्वः शीतो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २, सर्वः शीतो देशा स्निग्धाः देशो रूक्ष इति तृतीयः ३, सर्वः शीतः देशाः स्निग्धा देशा रूक्षाः ४, 'सव्वे उसिणे, देसे निद्धे देसे लक्खे एत्थवि 'चत्तारि भंगा' सर्व उष्णः देशः स्निग्धः देशो रूक्षः, अत्रापि चत्वारो भङ्गाः तथाहि - सर्व उष्णो देश : स्निग्धो देशो रूक्ष इति प्रथमः १, सर्व उष्णो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २, सर्व उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीयः ३, सीए देसे निद्वे, देखा तुखा २, सच्चे सीए, देसा निद्धा, देले लक्खें ३, सव्वे सीए देसा निद्वा, देवा लक्खा ४' इन भङ्गों के अनुसार सर्वांश में शीत स्पर्शबाला, एक देश में स्निग्ध स्पर्शवाला और एक देश में रूक्ष रपर्शवाला १, अथवा सर्वांश में शीत स्पर्शवाला, एक देश में fereeपर्शवाला और अनेक देशों में रूक्ष स्पर्शघाला २, अथवा - सर्वांश में शीत स्पर्शवाला अनेक देशों में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला ३, अथवा - सर्वांश में शीत स्पर्शवाला अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है इसी प्रकार के ४ भंग 'सव्वे उसिणे देते निद्धे देसे लक्खे' यहाँ पर भी ४ भंग हो सकते हैं-जैसे 'सर्वः उष्णः देशःस्निग्धः, देशः रूक्षः १, सर्वः उष्णः, देशः स्निग्धः, देशाः रुक्षाः २,
સ્નિગ્ધ-ચિકણા સ્પશવાળા હાય છે તથા એક દેશમાં રૂક્ષ સ્પશવાળા હાય छे. १ 'सव्वे सीए देशे निद्धे देखा लुक्खा २' सर्वाशभां ते 'डा स्पर्शवाणी હાય છે, એક દેશમાં સ્નિગ્ધ-ચિકણા સ્પર્શવાળા હાય છે. તથા અનેક हेशोभां ३क्ष स्पर्शवाणी होय छे. २ 'खव्वे सीए देसा निद्धा देखे लुक्खे ३ અથવા સર્વાંશમાં તે ઠંડા પશવાળા હોય છે. અનેક દેશમાં સ્નિગ્ધ-ચિકણા
स्पर्शवाणी होय छे. तथा उद्देशभां ३क्ष स्पर्शवाणी छे. 3 'सव्वे सीए देखा निद्रा देखा लुक्खा ४' सर्वांशथी ते 'डा स्पर्शवाणी होय छे. अने દેશેામાં સ્નિગ્ધ-ચિકા પશવાળા હાય છે તથા અનેક દેશેામાં રૂક્ષ પશपाणी होय . ४ मा प्रभावेना यार लगी 'सव्वे उसिणे देसे निद्धे देसे लुक्खे' Gष्णु स्निग्ध-अने ३क्ष स्पर्शना योगथी या थाय छे. ते या प्रभाये छे, . ' सर्वः उष्णः देशः स्निग्धः देशः रूक्षः ११ ते सर्वांशथी उष्णु स्पर्शवाजी હાય छे. એકદેશમાં સ્નિગ્ધ ચિકણા સ્પર્શ વાળા હાય छे. मनेो देशमा ३क्ष स्पर्शवाणी होय छे. १ 'सर्वः उष्णः देशः
27 ९०
·