________________
९
प्रमेन्द्रका टीका श०२० ३०५ सू०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७६१ 'काश्च कषायश्चाम्लश्चेति त्रयोदशः १३ | स्यात् विक्ताश्च कटुकाश्च कषायश्च अम्लाचेति चतुर्दशः १४ | स्यात् तिक्ताथ कटुकाच कषायाच अम्लश्चेति पञ्चदशः १५ । एवं यथा उपरिदर्शिताः तिक्तकटुकषायाम्लेषु पञ्चदशभङ्गास्तथा तिक्तकटुवाला हो सकता है, अनेक प्रदेश कषाय रखवाले हो सकते हैं और अनेक प्रदेश अम्ल रसवाले हो सकते हैं - यहाँ अनेक प्रदेशों से दो प्रदेश ग्रहण किये गये हैं । अथवा 'स्यात् तिक्ताइच, कटुकाइच, कषायश्च अम्लश्च १३' अनेक प्रदेश उसके तिक्त रसवाले हो सकते हैं अनेक प्रदेश उसके कटुक रसवाले हो सकते हैं एक प्रदेश कषाथ रसवाला हो सकता है, और एक प्रदेश अम्ल रसवाला हो सकता है अथवा - 'स्थात् तिक्ताश्च, कटुकाच, कषायथ, अम्लाथ १४' अनेक प्रदेश तिक्त रखवाले हो सकते हैं, अनेक प्रदेश कटुक रसवाले हो सकते हैं, एक: प्रदेश कषाय रसवाला हो सकता है, और अनेक प्रदेश अम्ल रस वाले हो सकते हैं १४, अथवा - 'स्पात् तिक्ताश्च, कटुकाश्च, कषायाश्च अम्लश्च १५' अनेक प्रदेश उसके तिक्त रसवाले हो सकते हैं, अनेक प्रदेश उसके कटुक रसवाले हो सकते हैं, अनेक प्रदेश कषाय रसवाले हो सकते हैं, और एक प्रदेश अम्ल रसवाला हो सकता है १५, इस प्रकार से ये तिक्त, कटुक, कषाय और अम्ल इन चार रसों के योग मैं- इनके एकत्व और अनेकत्व को लेकर १५ भंग होते हैं । इसी प्रकार
પ્રદેશમાં કઠત્રા રસવાળો હાય છે. અનેક પ્રદેશામાં કષાય-તુરા રસવાળો હાય છે. તથા અનેક પ્રદેશેશમાં ખાટા રસેાવાળો હોય છે. ૧૨ અહિંયાં અનેક પ્રદેશ • अडवाथी मे अहेशी समन्वाना हे अथवा स्यात् तिकाव्य कटुकाश्च कषायश्च अम्लम्च' तेना भने प्रदेश तीमा रसवाजा होय हे माने अदेशी उडवा એક પ્રદેશ કષાય-તુરા રસવાળા ડાય છે તથા તેના એક પ્રદેશ ખાટા रसवाणी होय छे. १३ अथवा 'स्यात् तिक्ताश्च कटुकाश्च कषायश्च अम्लाश्च' તે પેાતાના અનેક પ્રદેશામાં તીખા રસવાળા હોય છે. અનેક પ્રદેશામાં કડવા રસવાળા હોય છે. કોઈ એક પ્રદેશમાં કષાય તુરા રસવાળા હાય છે. તથા -मने अशोभां माटा - रसवाणी होय हे १४ अथवा 'स्यात् तिक्ताश्च कटुकाळा कषायाश्च अम्लश्च' तेना भने प्रदेश तीया रसवाजा होय छे भने प्रदेशा કડવા રસવાળા હોય છે. અનેક પ્રદેશ કષાય-તુરા રસવાળા હોય છે. તથા કોઈ એક પ્રદેશ ખાટા રસવાળા, હાય છે. ૧૫-આ રીતે આ તીખા, કડવા, કષાય, અને ખાટા એ ચાર રસાના યાગથી તેના એકપણા અને અનેકપણાને भ ९६ ९५