________________
चन्द्रिका टीका श०२० उ०५ सू०२ पुंतलस्य वर्णादिमत्व निरूपणम्
५९७
श्रेति चतुर्थः, तदेवं संकलनया चत्वारो भंगा भवन्तीति । 'स्यात् पीतश्च शुक्ल अ अत्रापि चत्वारो भंगास्तथाहि स्यात् पीतश्च शुक्लश्व प्रदेशयोः पीतत्वात् मदेशयोः शुक्रवच्चेति प्रथमः स्यात् पीतश्व शुक्लाश्च प्रदेशमात्रस्य पीतस्वात् प्रदेशत्रयाणां शुक्लवादिति द्वितीयो भङ्गः स्यात् पीताश्व शुक्लश्च प्रदेशत्रयाणां पीतत्वात् प्रदेशमात्रस्य शुक्लत्वात् इति तृतीयो भङ्गः स्यात् पीता शुक्लाम्बेति चतुर्थो भंगदेव चत्वारो भंगा इहापि भवन्तीति भावः । ' एवं एए दसदुया संजोगा भंगा पुण चत्तालीस एवमेते दशद्विक्संयोगा भङ्गाः पुनश्वत्वारिंशद्
सकते हैं और एक प्रदेश शुक्ल भी हो सकता है ३' स्यात् लोहिताश्च शुक्लाच४ कदाचित् उसके अनेक अंश लाल और अनेक अंश शुक्ल भी हो सकते हैं ४ इसी प्रकार से 'स्पात् पीतश्च शुक्लश्च' यहां पर भी ४ मंग होते हैं प्रथम भाग में कदाचित् उसके दो प्रदेश पीले भी हो सकते हैं और दूसरे दो प्रदेश सफेद भी हो सकते हैं स्यात् पीतश्च शुक्लाख 'कदाचित् उसका एक प्रदेश पीला भी हो सकता हैं और तीन प्रदेश शुक्ल भी हो सकते हैं । 'स्यात् पीताश्च शुक्लञ्च' कदाचित् उसके तीन प्रदेश तो पीले हो सकते हैं और एक प्रदेश शुक्ल भी हो सकता है 'स्पात् पीताश्च शुक्लाश्च' कदाचित् उसके अनेक अंश पीले भी हो हो सकते हैं और दूसरे अनेक अंश सफेद भी हो सकते हैं 'एवं एए दस दुया संजोगा भंगा पुण चत्तालीसं' इस प्रकार से ये दशद्विक संयोगी
त्रीले लौंग छे. 'स्यात् लोहिताश्च शुक्ल श्व४' तेना भने म शो सासवा बाजा પણ હાઈ શકે છે. અને અનેક આશા ધેાળા વણુ વાળા હાય છે. એ રીતના આ ચેાથે ભગ છે. આજ રીતે પીળાવણુ સાથે ધેાળાવને જવાથી ૪ प्यार लौंगो भने छे. ते या प्रमाणे छे.
'स्यात् पीतश्च शुक्लच' या पडेसा संगमां तेना में प्रदेश भी जावायु: वाजा होय छे भने जीन मे अहेशी धोना या होय छे. 'स्यात् पीतश्च शुक्लाच्चर, उहाथ तेनेो मे अहेश भीजाव वाणी पाय होय छे. अने
પ્રદેશ ધેાળા વણુ વાળા પણ હાય છે. આ રીતે આખીો ભંગ બને છે. 'स्यात् पीता शुक्ला३' हाय तेना त्रयु अदेशी चीजा वायुवाजा होई श છે. અને એક પ્રદેરા ધેાળાવણુ વાળા પશુ હાય છે. આ રીતે આ ત્રીજે ભ’ગ भने छेउ 'स्यात् पीताश्च शुक्ला ४ ४हाथित् तेना भने म शो यीजा पाशु होय छे. मने भील अशी घोणा पाथ होय छे. 'एवं एए दस दुया संजोगा भंगा पुणचत्तालीसं' आ रीतना हि सयोगी इस लगे। ४० थालीस प्रहारना