________________
भगवती स्यात् कालौ च शुक्लश्चे ३ त्येवम् अत्रापि त्रयो महाः । 'सिय नीलए य लोहियए य' स्यात् नीलश्च लोहितश्च 'एत्य वि भगा ३' अत्रापि भंगास्त्रयः, तथाहिस्यात् नीलश्च लोहितश्च १, स्यात् नीलश्च लोहितौ च २, स्यात् नीलो च लोहितश्च, इत्येवं त्रयोभङ्गा इहापि । 'एवं हालिद्दरण वि समं भंगा ३' एवं हारिद्रेगापि नीलस्य भङ्गास्त्रयः, तथाहि-स्यात् नीलश्व पीतश्च १, स्यात् नीलश्च पीतौ च २, स्यात् नीलौ च पीतश्चेति त्रयः । एवं सुकिल्लेण वि समं भंगा' स्थात् कालौ च शुक्लश्च ये चतुर्थ भंग के अचान्तर ३भंग है अब नील वर्ण को मुख्य करके और लाल वर्ण को-गौण करके जो भंग होना है वह इस प्रकार से हैं-'सिय नीलए य लोहियए य १, अब इस भंग के भंग ऐसे हैं-'स्थात् नीलश्च लोहितश्च १ स्यात् नीलश्च लोहितौ च २, स्यात् नीलौच लोहितश्च ३'इस मंग के कथन में प्रथम भंग का अभिप्राय ऐसा है कि त्रिप्रदेशिक स्कन्ध का जो प्रथम प्रदेश है वह कदाचित् नील भी हो सकता है और दूसराप्रदेश उसका लाल भी हो सकता है १ द्वितीय भंग में उसका प्रथम प्रदेश नील भी हो सकता है और उसके दूसरे दो प्रदेश लाल भी हो सकते हैं २ तृतीय भंग में प्रथम दो प्रदेश नीले हो सकते हैं और एक प्रदेश लाल भी हो सकता है ३ एवं हालि दएण वि समं भंगा३' पीत के साथ भी नील के ३संग होते हैं-'स्यात् नीलश्च पीतश्च १ स्यात् नीलश्च पीतौ च २, स्पात नीलौ च पीनन ३,इस
sस-वेत पण साथे पर 3 गो मन छ.२ मा प्रभारी छ.-'स्य त् कालश्च शुक्लश्च १ स्यात् कालश्च शुक्लौचर स्यात् कालौच शुक्लश्च' । ચેથા ભંગના ૩ ત્રણ અવાંતર ભંગે છે.
હવે નીલ વર્ણને મુખ્ય બનાવીને અને લાલ વર્ણને ગૌણ ३२ राभा २ सय मत छ त मा शत छ. "सिय नीलए य लोहियए य१' An Antay Aait२ गो मा प्रभाय छ'स्यात् नीलश्च लोहितश्च। स्यात् नीलश्च लोहितौ च२ स्यात् नीलोच लोहितश्च३' मा भगना व नभा पा सजन २ मा प्रभाव छ.ત્રણ પ્રદેશવાળા સ્કંધને જે પ્રથમ પ્રદેશ છે. તે કોઈવાર નીલ પણ હોઈ શકે છે અને તેને બીજે પ્રદેશ લાલ વર્ણવાળે પણ હોઈ શકે છે ૧ બીજા ભંગમાં તેને પ્રથમ પ્રદેશ નીલ વર્ણવાળ પણું હોઈ શકે છે. અને તેના બીજા બે પ્રદેશ લાલ પણ હોઈ શકે છે ૨ ત્રીજા ભંગમાં પહેલા બે પ્રદેશ નીલ વર્ણવાળા હોઈ શકે છે અને એક પ્રદેશ લાલ વર્ણવાળો પણ હેય छ 3 एवं हालिदेण वि समं भंगा३' पीक व साथे नीट व नासयोगथी ३ मा भने छे त मा प्रमाणे छे. 'स्यात् नीलश्च पीतश्च१ स्यात्