________________
-
प्रमेयचन्द्रिका टीका श०२० उ०३ सं०१ प्राणातिपातादि आत्मपरिणामनि० ५२५
अथ तृतीयोदेशकः मारभ्यते द्वितीय उद्देशके पाणातिपातादयोऽधर्मास्तिकायस्य पर्याया भवन्तीति पतिपादितम् । तृतीयोदेशके प्राणातिपातादयोऽन्ये चात्मनोऽनन्यत्वेन कथयिष्यन्ते, इत्येवं सम्बन्धेन आयातस्य तृतीयोद्देशकस्येदमादिमं सूत्रम्-'अह भंते' इत्यादि,
मूलम्-अह भंते ! पाणाइवाए मुसावाए जाव मिच्छादसण सल्ले, पाणाइवायवेरमणे जाव मिच्छादसणलल्लविवेगे, उप्पत्तिया जाव पारिणामिया, उग्गहे जाव धारणा, उहाणे कम्मे बले वीरिए पुरिसकारपरकमे, नेरइयत्ते, असुरकुमारत्ते जाव वेमाणियत्ते, नाणावरणिजे जाव अंतराइए, कण्हलेस्सा जाव सुक्कलेस्सा, सम्मट्टिी३, चक्खुदंसणे४, आभिणिबोहियणाणे जाव विभंगनाणे३, आहारसन्ना४, ओरालियलरीरे५, मणजोगे३, सागारोवजोगे अणागारोवजोगे, जे यावन्ने तहप्पगारा सम्वे ते गणस्थ आयाए परिणमंति? हंता गोयमा! पाणाइवाए जाव सव्धे ते णणस्थ आयाए परिणमंति। जीवे णं भंते! गर्भवकममाणे कावन्ने कइगंधे० एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओ णं जए णो अकम्मओ विभत्तिभावं परिणमइ। सेवं भंते! सेवं भंते! ति जाव विहरइ ॥सू०१॥ - वीसइमे सए तईओ उद्देसो लमत्तो॥
छाया-अथ भदन्त ! प्राणातिपातो मृपावादो यावत् मिथ्यादर्शनशल्यम् । माणातिपातविरमणम् , यावनिमथ्यादर्शनशल्यविवेकः, औरपत्तिकी यावत् पारिणामिकी, अवग्रहो यावद् धारणा, उत्थानं कर्म बलं वीर्य पुरुषकारपराक्रमः, नैरयिकत्वम् अमुरकुमारत्वं यावद्वैमानिकत्वम् , ज्ञानावरणीयं यावत् अन्तरायिकम् , कृष्णलेश्या यावत् शुक्ललेश्या, सम्यग्दृष्टिः ३, चक्षुदर्शनम् ४ आभिनिवोधिकज्ञानम् ५ यावद्विभंगज्ञानम् ३, आहारसंज्ञा ४, औदारिकशरीरम् ५, मनोयोगः