________________
प्रमेयचन्द्रिका टीका श०२० उ०२ सु०१ आकाशस्वरूपनिरूपणम्
अथ द्वितीयोदेशकः प्रारभ्यते ॥
प्रथमोदेशके द्वीन्द्रियादयो जीवाः प्ररूपिताः, ते च जीवा आकाशाधारां इति द्वितीयोदेश के आकाशादिः मरूप्यते इत्येवं संबन्धेन आयातस्य द्वितीयोदेशकस्येदमादिमं सूत्रम् - 'कइविहे णं भंते ।" इत्यादि,
मूलम् - 'कइबिहे णं भंते! आगासे पन्नत्ते ? 'गोयमा ! दुविहे . आगासे पन्नते ? ' तं जहा - लोयागासे य अलोयागासे य । लोयागासे णं अंते ! किं जीवा जीवदेता एवं जहा बितीयसए अस्थि उसे तह चेत्र इह वि भाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकाए णं भंते ! के महालए पन्नत्ते ? गोयमा ! लोए लोयमेचे लोप्पसाणे लोयफुडे लोयं चेव ओगाहित्ता णं चिह्न एवं जाव पोउगलत्थिकाए । अहे लोए णं भंते! धम्मः, त्थिकायस्त केवइयं ओगाढे ? गोयमा ! सातिरेगं अर्द्ध ओगाढे. एवं एएणं अभिलावेणं जहा बित्तीयसए जाव इसीप्पभारा णं भंते! पुढवी लोयागासहस किं संखेजभागं० ओगाढा पुच्छा ? - गोयमा ! नो संखेज्जइभागं ओगाढा, नो असंखेज्जइभागं ओगाढा नो संखेने भागे ओगाढा नो असंखेजे भागे ओगाढा नो सव्वलोयं ओगाढा सेसं तं चैव ॥ सू० १॥
}
४९७
छाया - कतिविधः खलु भदन्त ! आकाशः प्रज्ञप्तः १ गौतम ! द्विविध आकाशः प्रज्ञप्तः, तद्यथा - लोकाकाशच अलोकाकाशश्च । लोकाकाशः खलु भदन्त ! कि जीवाः जीवदेशाः एवं यथा द्वितीयशत के अरत्युद्देशके तथैव इहापि सर्वं भणितव्यम् नवरसभिलापो यावत् धर्मास्तिकायः खलु भदन्त ! किं महालय मज्ञप्तः ? गौतम ! लोको लोकमात्रो लोकपमाणको लोकस्पृष्टो लोकमेबावगाह्य खलु तिष्ठति एवं यावत् पुगलास्तिकायः । अधोलोकः खलु भदन्त ! धर्मास्तिकायस्थ कियन्तमवगाढः १ गौतम | सादिरे कमर्द्धमवगाढः एवमेतेनाभिलापेन यथा द्वितीयते यावद् ईशत्प्राग्भारा खल भदन्त ! पृथिवी 'लोकाकाशस्य किं
भ० ६३