________________
४९०
भगवतीस्त्रे गन्धान 'इहानिटे रसे' इष्टानिष्टान रसान् पञ्चविधानपि 'इटानिटे फासे' 'इष्टा निष्टान् स्पर्शान-मृदुककशादिरूपान् 'पडिसंवेदेमो' प्रतिसंवेदयामः, वयमिष्टानिष्टान् शब्दान् यावत् स्पर्शान् संवेदयाम इत्येवं संज्ञादिकं भवति किं पञ्चेन्द्रियाणा ? मिति प्रश्नः, उत्तरमाह-'गोयमा ! इत्यादि, 'गोयमा' हे गौतम ! 'अस्थेगइयाणं एवं सनाइ वा जाच बई वा' अस्त्येकेषां संज्ञिपञ्चेन्द्रियजीवानाम् , एवं संज्ञेति यावत् वागिति वा विद्यते 'अम्हे णं इटानिटे सद्दे जाव फासे पडिसंवे. देमो' वयं खलु इष्टानिष्टान् शब्दान् यावत् स्पर्शान् प्रतिसंवेदयामा, 'अत्गल्याणं नो एवं सन्नाइ वा जाव वई वा' अस्त्येकेषाम् असंक्षिपञ्चेन्द्रियाणाम् नो एवं संज्ञेति वा यावद वागिति वा, अत्र यावत्पदेन 'पन्नाइ वा मणेइ वा' इत्यनयोः संग्रहः, 'अम्हेणं इटानिढे सद्दे जाव फासे पडिसंवेदेमो' क्यं खलु इष्टानिष्टान् शब्दान यावत् स्पान् प्रतिसंवेदयामः, अत्र यावत्पदेन इष्टानिष्टरूंप. गन्धरसानां संग्रहा, केषांचित् असंज्ञिपञ्चेन्द्रियजीवानां वयम् इष्टानिष्टशब्दादिकं पतिसंवेदयाम इत्येवं रूपेण संज्ञादिकं न भवतीत्यर्थः संज्ञाधभावेऽपि ते नीलपीतादिरूपों को इष्टानिष्ट गंधों, इष्टानिष्ट पांचों प्रकार के रसों को
और इष्टानिष्ट मृदु कर्क शादिरूप स्पों को प्रतिसंवेदित करते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! अत्थेगइयाणं एवं सन्नाइ वा, जाव' हे गौतम! कितनेक पञ्चेन्द्रियों में ऐसी संज्ञा मन एवं वचन होते हैं कि हम इष्टानिष्ट शब्दों को इष्टानिष्ट रूपों को, इष्टानिष्ट गंधों को, इष्टानिष्ट रसों को और इष्टानिष्ट स्पों को प्रतिसंवेदित करते हैं तथा-'अत्थेगइयाणं नो एवं समाई वा जाव वईइ वा' कितनेक पञ्चेन्द्रियों को ऐसी संज्ञा यावत् वचन नहीं होते हैं कि हम इष्टानिष्ट शब्दों को इष्टानिष्ट रूपों को, इष्टानिष्ट गंधों को, इष्टानिष्ट रसों को इष्टानिष्ट स्पों को प्रतिवेदित करते हैं इस प्रकार से यद्यपि इनके इष्टानिष्ट शब्दादिको को संवेदन करनेवाली संज्ञादि का વનું તથા ઈષ્ટ અનિષ્ટ ગંધનું ઈટ અનિષ્ટ પાંચ પ્રકારના રસોનું અને ઇષ્ટ અનિષ્ટ મૃદુ કર્કશ વિગેરે સ્પર્શનું પ્રતિસંવેદિત કરી રહ્યા છીએ? ___ मा प्रश्न उत्तरमा प्रभु से छे ४-'गोयमा ! अत्थेगइयाणं' एवं सन्नाइ वा' जाव दईइ वा ३ गोतम! सा पयन्द्रियामा मेवा संज्ञा થાવત્ પ્રજ્ઞા મન અને વચન હોય છે કે અમે ઈષ્ટ અનિષ્ટ શબ્દને, ઈષ્ટ અનિષ્ટ રૂપને ઈષ્ટ અનિષ્ટ ગધોને ઈષ્ટ અનિષ્ટ રસને અને ઈષ્ટ અનિષ્ટ स्प प्रतिसहित (अनुम१) शो छोस. तथा 'अत्थेगइयाणं नो एवं सन्नाइ वा जाव वईइ वा' tals पथन्द्रियाने सेवा सज्ञा यावत् क्यन હતા નથી કે અમે ઈષ્ટ અનિષ્ટ શબ્દને ઈષ્ટ અનિષ્ટ ગધોને ઈષ્ટ અનિષ્ટ રસોને અને ઈષ્ટ અનિષ્ટ સ્પર્શીને પ્રતિસંવેદિત કરીએ છીએ. એ