________________
प्रमेयचन्द्रिका टीकाश०२० उ०१ सू०१ द्वीन्द्रियनामकप्रथमोद्देशनिरूपणम् ४८३ 'वयजोगी वि कायजोगी वि' वचोयोगिनोऽपि काययोगिनोऽपि भवन्तीति 'आहारो नियम छदिसिं' आहारो नियमातू षइदिशम् एतद्विषये विशेषविचार: प्रथमशतके आहारोद्देशके एव द्रष्टव्यः । 'तेसि णं भंते ! जीवाणं' तेषां खल्लु भदन्त ! जीवानां द्वीन्द्रियजीवानाम् 'एवं सन्नाइ वा मणेइ वा वईइ वा संक्षेति वा-संज्ञा-आहारादिरूपा साऽस्ति वेत्यर्थः, प्रक्षेति वा प्रज्ञा-बुद्धिः साऽस्ति वेत्यर्थः मन इति वा-मनोऽस्ति वेत्यर्थः, वागिति वा वाक्-वचनमिति वा वागस्ति वेत्यर्थः 'अम्हे णं इहानिढे रसे' वयं खलु इष्टानिष्टान् रसान् इप्टा:-मनोनुकूलाः अनिष्टा:-अवाञ्छिता रसा इत्यर्थः तान् इटाणि? फासे' इष्टानिष्टान् स्पर्शान 'पडिसंवेदेमो' प्रतिसंवेदयामः वयं खलु इष्टानिष्टरसान् गृहीमः इष्टानिष्टान् स्पर्शाश्व स्पृशामः इत्याकारिका बुद्धिरतेपां विधते किम् ? इति प्रश्नः, होते हैं ये मनोयोगी नहीं होते हैं किन्तु वचनयोगी और कापयोगी होते हैं यही बात 'दो नाणा दो अन्नाणा नियम, नो मणजोगी वयजोगी विकायजोगी वि' इन पदों द्वारा प्रकट की गई हैं। 'आहारोनियम छदिसिं' इनका छहों दिशाओं का आहार होता है इस विषय का विशेष विचार प्रथम शतक के आहारोदेशक में किया जा चुका है अतः वहीं से यह विषय देखना चाहिये 'तेसिं गंभंते ! जीवाणं एवं सन्नाह वा' इत्यादिअब गौतमप्रभु से ऐसा पूछ रहे हैं कि हे भदन्त ! उन दो इन्द्रिय जीवों के क्या ऐसी संज्ञा आहारादिरूपसंज्ञा होती है प्रज्ञा वृद्धि होती है, मन होता है ? वचन होता है ? कि हम लोग इष्ट अनिष्ट रसों का तथा इष्टानिष्ट स्पर्शी का मतिसंवेदन करते हैं अर्थात् हम इष्टानिष्ट रसों को ग्रहण करते हैं और इष्टानिष्ट स्पों को छूते हैं ? ऐसी बुद्धि क्या उनमें होती है? જ બે અજ્ઞાન હોય છે. તેઓ મનોગી હોતા નથી પણું વચન ગવાળા मने आययोगवा डाय छे. मे पात 'दो णाणा दो अण्णाणा नियम, नो मणजोगी, वयजोगी वि० कायजोगी वि०' मा पह! दारा प्रगट रेत छ. 'आहारो नियम छदिसि' तो। ७२ हिशाथी माडा२ ४२ छे. विषयमा વિશેષ વિચાર પહેલા શતકના આહાર ઉદેશામાં કરવામાં આવેલ છે. તેથી તે विषय सम वा. 'तेसिणं भंते जीवाण एवं सन्नाइवा' त्याल. . હવે ગૌતમ સ્વામી પ્રભુને એવું પૂછે છે કે-હે ભગવન તે બે ઈહિય છોને એવી આહાર વિગેરે સંજ્ઞા હેાય છે? પ્રજ્ઞા-બુદ્ધિ હોય છે? મન - વચન હોય છે ? કે અમે ઈષ્ટ અનિષ્ટ રસનું તથા ઈષ્ટ અનિષ્ટ સ્પશેતુ પ્રતિસંવેદન કરીએ છીએ અર્થાત્ અમે ઈષ્ટ અનિષ્ટ રસને ગ્રહણ કરીએ છીએ અને ઈષ્ટ અનિષ્ટ સ્પર્શ કરીએ છીએ, એવી બુદ્ધિ તેઓમાં હોય છે? આ