________________
प्रमेयचन्द्रिका टीका श०१९ उ०९ सु०१ करणस्वरूपनिरूपणम् भदन्त ! तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! यद् देवानुप्रियेण कथितं तत् एवम्-सर्वथा सत्यमेवेति कथयित्वा गौतमो भगवन्तं वन्दते नमस्थति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० १ ॥ ॥ इति श्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकपविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुवालब्रह्मचारि -- जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायामेकोनविंशतितमशतके
नवमोद्देशकः समाप्तः॥१९-२॥ जो आप देवानुप्रिय ने इस प्रकार से कहा है वह ऐसा ही है सर्वथा सत्य ही है २ इस प्रकार कहकर गौतम प्रभु को वन्दना नमस्कार करके अपने स्थान पर संयम और तपसे आत्मा को भावित करते हुए विराजमान हो गये। सू०१॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घालीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके उन्नीसवें शतकका
नववा उद्देशा लमाप्त १९-२ । વિષયનું કથન યથાર્થ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તપ અને સયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સુ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ઓગણીસમા શતકને નવમે ઉદ્દેશક સમાપ્તા૧૯-૯
卐