________________
चन्द्रका टीका श०१९ ३०८ ०१ जीवनिर्वृत्तिनिरूपणम्
४४१
'मिच्छादिद्विनिन्नत्ती' मिध्यादृष्टिनिर्वृत्तिः 'सम्मामिच्छादिट्ठिनिन्वत्ती' सम्यगूमिध्यादृष्टिनिवृत्तिः. हे गौतम! सम्यगृष्टिनिर्वृत्ति-मिथ्यादृष्टिनिवृत्ति-सम्यगमिध्यादृष्टिनिर्वृत्तिः भेदाद् तिस्रो दृष्टित्तियोऽभिमता इति । ' एवं जाव वैमाणियाणं जस्स जर विहा दिट्ठी' एवं यावद्वैमानिकानाम् यस्य यद्विधा - यत्म कारा यत्संख्यका च दृष्टिः सा तस्य ज्ञातव्या, दृष्टिश्च नारकादारभ्य वैमानिकान्तजीवानां भवति, तत्र सम्यग्दृष्टिः भव्यानाम् आसन्नमोक्षमार्गाणाम् मिध्यादृष्टिरेकेन्द्रियादीनाम् सम्यग्र मिध्यादृष्टिः सामान्यतो मनुष्यादीनामिति विवेकः | १५| 'कविह्ना णं भंते' कतिविधा खलु भदन्त ! 'णाण निव्चत्ती पन्नत्ता' ज्ञाननिवृत्तिः प्रज्ञप्ता, ज्ञानभिर्वृत्तयः - ज्ञानस्य निर्वृत्तयः- आभिनिवोधिकादितया निष्पत्तयः कियन्तो भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविद्या णाणनिव्वती पन्नत्ता' पञ्चविधा पञ्चप्रकारा ज्ञाननिवृत्ति भवन्तीति, 'तं जहा ' तद्यथा 'आमिणिवोडियणाणनिव्वत्ती' आभिनिबोधिकज्ञाननिवृत्तिः, 'जाव केवळ गाणनिवती' यावत् केवलज्ञाननिर्वृतिः, अत्र यावत्पदेन श्रुतावधिनिर्वृत्ति और सम्पग्मिथ्यादृष्टिनिवृत्ति के भेद से तीन प्रकार की कही गई है. यह दृष्टिनिवृत्ति नारक से लेकर वैमानिक तक के समस्त समारी जीवों को होती है किसी के मिध्यादृष्टिनिवृत्ति होती है किसी के सम्पष्टिनिवृत्ति होती है किसी के उपदृष्टिनिवृत्ति होती है। जिन जीवों में जितनी दृष्टियां पाते हों, उनको उतनी दृष्टिनिवृत्ति कह देनी चाहिये । 'कह विहाणं भंते ! पाणनिव्वन्ती पण्णत्ता'
भदन्त | ज्ञानवृत्ति कितने प्रकार की होती है ? तो इसका उत्तर प्रभु ने ऐसा दिया है कि- 'गोयमा' हे गौनम ! 'पंचविह्ना णाण०' ज्ञाननिवृत्ति पाँच प्रकार की होती है, आभिनिबोधिक आदिरूप से जो ज्ञान की परिणति होती है उसीका नाम ज्ञाननिर्वृत्ति है । 'आभिणियोहिय
રીતના ભેદથી ત્રણ પ્રકારની કહેવામાં આવી છે. આ દૃષ્ટિ નિવૃÖત્તિ ારકોથી આર’ભીને વૈમાનિક સુધીના સઘળા સ’સારી જીવાને હોય છે. કોઈને સમ્યસૃષ્ટિ નિવૃત્તિ હોય છે. કેાઈને મિથ્યાદૃષ્ટિ નિવૃત્તિ હોય છે કોઈને ઉભય દૃષ્ટિ નિવૃત્તિ હોય છે. નજીકના મેાક્ષ માગવાળા ભન્ય જીવાને સમ્યગ્દષ્ટિ હાય છે. એકેન્દ્રિયાદિકાને નિષ્પાદૃષ્ટિ હોય છે. અને સામાન્યથી મનુષ્યને सभ्यङ्गमिथ्यादृष्टि होय छे 'कइविहाणं भंते! णाणनिव्त्रत्ती' हे भगवन् જ્ઞાન નિવૃવૃત્તિ કેટલા પ્રકારની કહી છે? તેના ઉત્તરમાં પ્રભુએ કહ્યુ. કે-'गोयमा ! हे गौतम! 'पंचविह्ना णाण०' ज्ञाननिवृत्ति यांग अारती सेवामां આવી છે આભિનિએધિક વિગેરે રૂપથી જ્ઞાનની જે પરિણતિ થાય છે. તેનુ नाम ज्ञाननिवृत्ति छे. 'आभिणित्रोहियणाणनिव्वन्ती०' मामिनिषिक ज्ञान
भ० ५६