________________
૨૪
भगवतीसु
अत्रविषये अष्टमशतकस्य नरमोदेशको द्रष्टव्यः कियत्पर्यन्तमित्याह - 'जाव' इत्यादि, 'जान सन्चहसिद्धअणुत्तरोववाइयकप्पातीय वैमाणियदेव पंचिदियजीवनिवत्ती नं भंते' या सर्वार्थसिद्धानुचरोपपातिककलातीत वैमानिकदेवपञ्चेन्द्रियजीव निर्वृत्तिः खल भदन्न ! 'कइबिहा पन्नत्ता' कतिविधा मजला, 'गोयमा' ! हे गौतम! 'दुविहा पत्ता' द्विविधा प्रज्ञप्ता 'तं जहा ' तद्यथा - 'पज्जत्त गसच्चसिद्ध अणुत्त रोववाइय कप्यातीयमाणि यदेव चिदियजीवनिव्यतीय पर्यावक्रसर्वार्थसिद्धानुत्तरोपपातिककल्पातीत वैशनिकदेव पञ्चेन्द्रियजीवनि सिच, 'अपज्जत्तगसन्नट्टसिद्धाणुत्तवाकप्पादीयमानिय देशपंचिदियजीवनिव्रती य अपर्याप्त सर्वार्थ सिद्धा नुत्तरोपपातिककल्पातीत मानिकदेव पञ्चेन्द्रियजीयनिवृत्तिव एतत्पर्यन्तमष्टमशतकीयनवोदेशकप्रकरणं वक्तव्यमिति ।
तरोववाहयकपातीच वैमानियदेव पंचिदियजीवनिव्वन्त्तीणं भंते । कहविहा पन्नता ? गोयमा ! दुबिहा पत्ता तं जहां पज्जन्तगसव्वडसिद्ध अणुत्तरोववाहयकप्पातीपवेद्याणियदेव पंचिदियजीवनिवत्ती अपजसग सम्बद्धसिद्धाणुत्तरोववाहयकपातीमाणियदेव पंचिदियजीवनिव्यत्ती य' यह पाठ कहा गया है इस पाठ तक जीव निर्वृत्ति का प्रकरण देखना चाहिये इस पाठ का तात्पर्य ऐसा है कि गौतम ने प्रभु से ऐसा पूछा है- हे भदन्त ! यावत् सर्वार्थ सिद्ध अनुत्तरोपपातिक वैमातिकदेव पंचेद्रियजीव निवृत्ति कितने प्रकार की कही गई है ? इसके उत्तर में प्रभु ने कहा है है गौतम । दे' प्रकार की कही गई है एक पर्याप्त सर्वार्थसिद्ध अनुतरौपगतिक वैमानिकदेव पञ्चेन्द्रिय. जीव निवृत्ति और दूसरी अर्थात सर्वार्थमिद्ध अनुत्तरोपपातिक वैमानिकदेव पञ्चेन्द्रियसिद्धअणुत्तरोत्रवाइयकप्पातीय वैमाणियदेवरचि दिय जीवनिव्यत्तीय अपज्जत्तगसव्वटुसिद्वाणुरोववाइयकप्पातोयवेमाणि श्वपंचि ढियजीवनिव्वन्तो य' या पाठ वामां આવ્યો છે આ ૫ ૪ સુધી જીવનિવૃત્તિનું પ્રકરણ સંમજવું. આ પઋતુ' તાત્પય એ છે કે ગૌતમ સ્વામીએ પ્રભુને એવુ પૂછ્યું કે હૈ ભગવત્ થાવત્ સર્વાર્થ સિદ્ધ અનુત્તરે પપાતિક વૈમાનિક દેવ પંચેન્દ્રિય જીવને કેટલા પ્રકારની નિવૃત્તિ કહેવામાં આવી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે હું રૌતમ! તેને એ પ્રકારની નિવૃત્તિ કહી છે. એક પર્યાપ્ત સર્વાથ સિદ્ધ અનુત્તર પપાતિક વૈમાનિક પચે'દ્રિયજીન નિવૃત્તિ અને બીજી અપર્યાપ્તક સર્વો સિદ્ધ અનુત્તરે પાનિક વૈમાનિક દેવ પચેદ્રિય નિવૃøત્તિ.
હવે ગૈતમસ્વામી કમ નિવૃત્તિના સબધમાં પ્રભુને પૂછે છે કે~~ 'कविहाणं' भते । कम्मनिव्वती पण्णत्ता ? हे भगवन निर्वृत्ति डेटा
य