________________
__ प्रमेयवन्द्रिका टीका २०१९ उ०७ सु०१ असुरकुमाराद्यावासनिरूपणम् ४०७ व्याख्या पूर्व द्वितीयशतकस्याष्टमोद्देशे प्रथमसूत्रेऽपि द्रष्टव्येति । 'तत्थ णं वहवे जीवा य पोग्गला य' तत्र खलु सर्वरत्नमयेषु भवनावासेषु बहवः अनेकमकारकाः जीवाश्च पुद्गलाश्च चेतनाचेतनरूपाः पदार्थाः वक्कमति' अवक्रामन्ति पूर्वमनुत्पन्ना उत्पद्यन्ते 'विउक्कमंति' व्युत्क्रामति विशेषेण उत्पधन्ते 'चयंति' च्यवन्ति म्रियन्ते 'उववज्जति' च्युताः पुनरुत्पद्यन्ते जीवा पुद्गलाश्च तत्रा गच्छन्ति निर्गच्छन्तीतिभावः, यतः 'सासया णं ते भवणावासा दबट्टयाए' शाश्वताः खलु भवनावासा द्रव्यार्थतया ते खलु असुरकुमारभवनावासाः कृत्रिमभवनवत् न अशाश्वताः अपि तु शाश्वताः निल्याः केन रूपेण ते भरनावासाः शाश्वताः ? तत्राह-द्रव्यार्थतया विशेषरूप से व्याख्या पहिले द्वितीय शतक के आठवें उद्देशक में की गई है सो वहां से देख लेनी चाहिये । 'तस्थ णं वह उन सर्व रत्नमय भवनावासो में अनेक प्रकार के जीव और पुद्गल चेतनाघेतनरूप पदार्थ 'चक्कमंति' जो पहिले वहां कभी नहीं उत्पन्न हुए हैंउत्पन्न होते हैं, 'विउकमंति' विशेषरूप से उत्पन्न होते हैं 'चयंति' मरते हैं 'उचचज्जंति' पुन: उत्पन्न होते हैं तात्पर्य ऐसा है कि यहाँ अनेक जीव उत्पन्न होते हैं और मरते हैं तथा अनेक पुद्गल यहां आते हैं और यहां से निकलते हैं। 'सासया णं ते भवणवासा' ये सब भवनावास शाश्वत हैं सो ऐसी शाश्वतता इनमें 'दबट्टयाए' द्रव्यार्थता को लेकर कही गई है अर्थात् असुरकुमारों के ये भवनावास बनारटी कृत्रिम-भवनों के जैसे अशा श्वत नहीं हैं अपि तु शाश्वत-नित्य हैं । किस रूप ले ये भवनावास વિશેષ સ્પષ્ટતાવાળી વ્યાખ્યા બીજા શતકના આઠમા ઉદ્દેશામાં કરવામાં भावी छ. तो त्यांची न वी . 'तत्थ ण बहवे.' ते सव२त्नमय सपनाવાસમાં અનેક પ્રકારના છે અને પુલો ચેતન અને અચેતનરૂપ પદાર્થો 'वक्झमंति' उत्पन्न थ य छे. 'विठक्कमंति' विशेष ३५थी स्पन्न थाय छे. 'चयति' भरे छे. 'उववज्जति' भरीने पाछ६५न्न थाय छ, उपार्नु तात्य से छ કે-તેમાં અનેક જ ઉત્પન્ન થાય છે. અને મારે છે અને અનેક પુલે અહિયાં भावे छ. मन मलिथी नी 'सासया णं हे भदणवासा' मा आधा । सपनापास शाश्वत छ. मने मे शाश्वतयार तमामा 'दबटुयाए' द्र०यादि. નયથી કહેલ છે. અર્થાત અસુરકુમારના અભાવનાવાસો બનાવટી કૃત્રિમ-ભવ તેની માફક અશાશ્વત હોતા નથી. પરંતુ શાશ્વત–અર્થાત્ નિત્ય છે. આ