________________
'प्रमेयचन्द्रिका टीका श०१९ उ०७०१ असुरकुमाराद्यावासनिरूपणम्
अथ सप्तमोद्देशः प्रारभ्यते ॥
षष्ठो देश के द्वीपसमुद्राः कथिताः द्वीपादयश्च देवानामावासा इति देवावासाधिकारात् असुरकुमारावावासाः सप्तमोदेश के प्ररूप्यन्ते, अनेन सम्बन्धेनायातस्य सप्तमोद्देश के स्येदमादिमं सूत्रम् - 'केवइया णं भंते !' इत्यादि ।
मूलम् - केवइया णं भंते! असुरकुमारभवणावाससय सहस्सा -पन्नता ? गोयमा ! चउसहिं असुरकुमारभवणावाससय सहस्सा पन्नन्ता । ते णं भंते! किं मया पन्नता ? गोयमा ! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति चयंति उववजंति सासया णं ते भवणावासा दव्वट्टयाए वनपजवेहिं जाव फासपज्जवेहिं असासया, एवं जाव थणियकुमारावासा । केवइया णं भंते! वाणमंतरभोमेज्जनगरावास सय सहस्सा पन्नत्ता गोयमा ! असंखेजा वाणमंतर भोमेज्जन गरावालसयसहस्सा पन्नन्ता । ते णं भंते ! किं मया पन्नत्ता सेसं तं चैव । केवइया णं भंते! जोइसियविमाणावासस्यसहस्सा पन्नत्ता गोयमा ! असंखेजा जोइसियविमाणावाससयसहस्सा पन्नता ? ते णं भंते! किं मया पन्नत्ता गोयमा ! सव्वफालिहामया अच्छा सेसं तं चैव । सोहम्मे णं भंते! कप्पे केवइया विमाणावासस्यसहस्सा पन्नत्ता गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नन्ता ते पणं भंते! किं मया पन्नन्ता गोयमा ! सव्वरयणामया अच्छा सेसं तं चैव जाव अणुत्तरविमाणा नवरं जाणेयव्वा जत्थ जत्तिया भवणा विमाणा वा सेवं भंते! सेवं भंते! ति ॥ सू० १॥