________________
प्रमैयचन्द्रिका टीका श०१९ उ०५ सु०२ वेदनास्वरूपनिरूपणम्
३९७
दिग्मात्रमिह दर्शितमिति 'सेवं भंते ! सेवं भंते । ति' तदेवं भदन्त । तदेवं भदन्त । इति है भदन्त । वेदनाविषये यद् देवानुप्रियेण कथितं तदेवमेवसर्वथा सत्यमेव इति कथयित्वा भगवन्तं वन्दित्वा नमस्थित्वा गौतमः संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ ०२ ॥
॥ इति श्री विश्वविख्यात - जगद्बल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितकलित कलापाला पकप विशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक- श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य ' पदभूपित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालवतिविरचिता श्री " भगवतीसूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्या मे कोनविंशतितमशतके पञ्चमोद्देशकः समाप्तः ॥ १९-५॥
-
इत्यादि यह सब कथन प्रज्ञापना का ३५ पैतीस वे वेदनापद से जान लेना चाहिये यहां तो हमने संक्षेप से यह विषय प्रकट किया है 'सेवं भंते ! सेवं भंते । न्ति' हे भदन्त 1 वेदना के विषय में जो आपने ऐसा कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर गौतमने भगवान् को वन्दना की नमस्कार किया बन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये || सूत्र २ ॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवती सूत्र" की प्रमेयचन्द्रिका व्याख्या के उन्नीसवें शतकका पांचवां उद्देशक समाप्त ॥ १९-५ ॥
સર્વ સ્થન પ્રજ્ઞાપના સૂત્રના ૩૫ પાંત્રીસમા વેદના પદથી સમજી લેવુ', અહિયાં તા સક્ષેપથી આ વિષય મે' મતાન્યા છે.
'सेवं भंते सेवं भंते त्ति' हे लभवन् वेहनाना विषयभां आये ? अभा કહ્યુ' છે, તે સવથા સત્ય જ છે. હે ભગવન્ આપતું કથન યથાય છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ ભગવાને વંદના કરી નમસ્કાર કર્યાં વંદના નમસ્કાર કરીને તે પછી તે સયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજમાન થયા. !! સ્ ૨ ।।
જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી શ્વાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એગણીસમા શતકના પાંચમા ઉદ્દેશક સમાસા૧૯–પા