________________
प्रमैचन्द्रिका टीका श०१९ उ०५ सु०२ वेदनास्वरूपनिरूपणम्
३९६
अनिदायं वेयणं वेदेति' किं निदां वेदनां वेदयन्ति अनिदां वा वेदनां वेदयन्ति किं ज्ञानपूर्वकं वेदनमनुभवन्ति अज्ञानपूर्वकं वा वेदनमनुर्भवन्ति ? इति प्रश्नः भगवानाह - 'जहा ' इत्यादि । 'जहा पनवणाए जाव वैमाणिय त्ति' यथा प्रज्ञापनायां यावद्वैमानिका इति प्रज्ञापनायां पञ्चत्रिंशत्तमे वेदनापदे चतुर्थे सूत्रे चेत्थम् - 'गोयमा ! निदायं पिवेयणं वेति अणिदायं पिवेयणं वेति' इत्यादि निंदामपि वेदनां वेदयन्ति नारका अनिदामपि वेदनां वेदयन्ति नारका इत्यादि । अयमाशयः ज्ञानपूर्वकम् अथवा सम्यग् विवेकपूर्वकं वेदनं निदा तथा अज्ञानपूर्वकमथवा सम्यग् विवेकशून्यतापूर्वक वेदनं सुखदुःखान्यतरानुभवः अनिदा तंत्र
!
अब गौतम प्रभु से ऐसा पूछते हैं- 'नेरइया णं भंते । किं निदाय वेणं वेति०' हे भदन्त नैरथिक क्या ज्ञानपूर्वक वेदना का अनुभव करते हैं ? या अज्ञानपूर्वक वेदनों का अनुभव करते हैं ? इस प्रश्न के उत्तर में प्रभु ने कहा है कि 'जहा पनवणाए०' हे गौतम ! वैमानिको तक जैसा प्रज्ञावना के ३५ पैंतीस वे वेदना पद के चौथे सूत्र में कहा गया है वैसा ही इस विषय में कथन यहां पर भी कर लेना चाहिये वहां इस प्रकार से कहा हुआ है - 'गोयमा । निदायपि वेयणं वेति, अणिदायं पि वेणं वेति' इत्यादि तात्पर्य ऐसा है कि नारक, ज्ञानपूर्वक भी अथवा सम्पर विवेक पूर्वक सुखदुःखादिक का वेदन करते हैं और अंज्ञानपूर्वकं भी अथवा सम्यग् विवेक शून्यता पूर्वक भी सुखदुःखादिक कॉ वेदन करते हैं - जो नारक संज्ञी जीव की पर्याय से मरंकरं नरक में उत्पन्न होता है उसके सुखदुःख का अनुभव ज्ञानपूर्वक होने के कारण
हवे गौतम स्वामी असुने मेनुं पूछे छे है-नेरइयाणं भंते! किं' - निदाय वेयणं वेति ।' हे भगवन् नैरयि। शु' ज्ञानपूर्व' वेडनानी અનુભવ કરે છે? અથવા અજ્ઞાનપૂર્વક વેદનાના અનુભવ કરે છે ? આ પ્રશ્નના ઉત્તરમાં अलु 8 छे ! - 'जहा पन्नवणाए०' हे गौतम! वैमानि सुधीयां अज्ञार्थनानी ૩૫ પાંત્રીસમાં વેદના પદના ચેાથા સૂત્રમાં જે પ્રમાણે કહેવામાં આવ્યુ છે. આ विषयमा पशु ते प्रभातुं थन री सेर्बु त्यां आ प्रभाये उस छे. 'गोयमा ! निदायं पिवेयणं वेति, अनिशयं पि वेयणं वेति' इत्याहि दीनु तात्यय એ છે કે—નારકા જ્ઞાનપૂર્વક અથવા સમ્યક્ વિવેક પૂર્વક સુખ અને શું ખ વિગેરેનુ વેદન કરે છે. અને અજ્ઞાન પૂર્ણાંક પણુ અથવા સમ્યક્ વિવેક વિના સુખ અને દુ:ખાદિનું વેદ્યન કરે છે, જે નારક સજ્ઞી જીવની પર્યાયથી મરીને નરકમાં ઉત્પન્ન થાય છે, તેને સુખ દુઃખનેા અનુભવ જ્ઞાનપૂર્વક થવાથી