________________
प्रमेयचन्द्रिका टीका श०१९ उ०५सू०२ वेदनास्वरूपनिरूपणम् असुरकुमाराः चरमेभ्यो वानव्यन्तरज्योतिष्कवैमानिकेभ्यः परमाः वानव्यन्तरज्योतिष्कवैमानिकाः अल्पकर्मादिविशेषणवन्तो भवन्ति तथा परमेभ्यो चान: व्यन्तरज्योतिष्कवैमानिकेभ्यश्वरमा वानव्यन्तरज्योतिष्कवैमानिकाः महाकर्मादि' विशेषणवन्तो भवन्तीतिः ॥सू० १॥
वैमानिका अल्पवेदना इत्युक्तम् अतः परं वेदना स्वरूपमाह-'कइविहे गं भंते' इत्यादि।
मूलम्-कहाविहा णं भंते! वेयणा पन्नत्ता गोयमा! दुविहा वेयणा पन्नत्ता! तं जहा निदा य अनिदाय नेरइयाणं भंते! किं निदायं वेयणं वेएंति अनिवार्य वेयणं वेएंति० जहा पन्नवणाए जाव वेमाणियत्ति सेवं भंते ! सेवं भंते! त्ति ॥सू०२॥ ___ छाया कतिविधा खलु भदन्त । वेदना मज्ञप्ता गौतम ! द्विविधा वेदना मज्ञप्ता तथा निदा च अनिदा च । नैरयिकाः खल्ल भदन्त ! किं निदां वेदनां वेदयन्ति० अनिदा वेदनां घेदयन्ति यथा प्रज्ञापनायां यावद् वैमानिका इति । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ २॥ कुमारों के प्रकरण में जैसा कहा गया है वैसा ही जानना चाहिये। अर्थात चरम वानव्यन्तरज्योतिष्कवैमानिकों से परम वानव्यन्तर ज्योतिष्क और वैमानिक अल्पकर्मादिविशेषणों वाले होते हैं तथा परमवानव्यन्तरज्योतिष्क और वैमानिकों से चरमवानव्यन्तरज्योतिष्क और वैमानिक महाकर्मादिविशेषणों वाले होते हैं ॥ सूत्र १॥
वैमानिकदेव अल्पवेदनाबाले होते हैं ऐसा कहा जा चुका है इस. लिये अब वेदना का स्वरूप प्रकट किया जाता है-- સંબંધી મહાકર્માદિપટ્ટાવાળા હોવાનું અને અલ્પકમદિવાળા હોવાના સંબંધનું કથન અસુરકુમારના સંબંધમાં જેમ કહેવામાં આવ્યું છે. એ જ પ્રમાણે અહિયાં સમજવું. અર્થાત્ ચરમ વનવ્યન્તર તિષ્ક અને વૈમાનિકે અલ્પ કર્મ વિગેરે વિશેષણોવાળા હોય છે. તથા પરમ વનવ્યન્તર તિષ્ક અને વૈમાનિકે મહાકર્મ વિગેરે વિશેષણોવાળા હોય છે. સૂ. ૧ છે ,
વૈમાનિક દેવ અલ્પવેદનાવાળા હોય છે. એ પ્રમાણે કહેવાઈ ગયું છે.' હવે વેદનાનું સ્વરૂપ બતાવવામાં આવે છે.
'कइविहे गं भंते ! वेयणा पण्णत्ता' या भ०५०