________________
प्रमेयचन्द्रिका टीका श०१८ उ०४ सू०३ नारकादीनां कृतयुग्मत्वादिनिरूपणम् १९ अजहन्नमणुकोसपदे लिय कडजुम्माओ जाब लिय कलिओगाओ एवं असुरकुमारिस्थिओ वि. जाव थणियकुमारइत्थीओ। एवं तिरिक्खजोणिय इत्थीओ एवं मणुप्तित्थीओ एवं जाव वाणमंतरजोइसियवेमाणिय देवत्थीओ॥सू०३॥
छाया-नैरयिकाः खलु भदन्त ! किम् कृतयुग्माः ज्योजाः द्वापरयुग्माः कल्योजाः, गौतम ! जघन्यपदे कृतयुग्मा:, उत्कृष्टपदे व्योजाः अजघन्योत्कृष्टपदे स्यात् कृतयुग्माः यावत् स्यात् कल्योजाः एवं यावत् स्तनिकुमाराः वनस्पतिका. यिकाः खलु भदन्त ! पृच्छा गौतम ! जघन्यपदे अपदा उत्कृष्टपदे चापदाः अजघन्योत्कृष्टपदे स्यात् कृत्युग्माः यावत्स्यात् कल्योजाः। द्वीन्द्रियाः खलु भदन्त ! पृच्छ। गौतम! जघन्यपदे कृतयुग्माः उत्कृष्टपदे द्वापरयुग्मा: अजघन्योत्कृष्टपदे स्यात् कृत्युग्माः यावत् स्यात् कल्योजाः। एवं यावत् चतुरिन्द्रियाः, शेपा एकेन्द्रिया यथा द्वीन्द्रियाः। पञ्चेन्द्रियतियग्यो। निका यावत् वैमानिका यथा नैरयिकाः । सिद्धा यथा वनस्पतिकायिकाः। स्त्रियः खल भदन्त ! किं कृतयुग्माः ज्योजाः द्वापरयुग्माः कल्योजाः गौतम ! जघन्यपदे कृतयुग्माः उत्कृष्टपदे कृतयुग्माः, अजघन्योत्कृष्पदे स्यात् कृतयुग्माः यावत् स्यात् कल्योजाः। एवमसुरकुमारस्त्रियोऽपि यावत् स्तनितकुमारस्त्रियः, एवं तिर्यग्योनिका. स्त्रियः, एवं मनुष्यस्त्रियः, एवं यावत् वानव्यन्तरज्योतिष्कवैमानिकदेवस्त्रियः।.सू. ३॥
टीका-'नेरइया णं भंते ।' नैरयिकाः खलु भदन्त ! 'किंकडजुम्मा तेयोगा दावरजुम्मा कलियोगा' किं कृतयुग्माः व्योजाः द्वापरयुग्माः कल्योनाः हे भदन्त !
पूर्व सूत्र में जो कृतयुग्नादिरूप राशियों का वर्णन किया है अब उन्हीं राशियों से नारकादिकों का निरूपण सूत्रकार करते हैं । __ 'नेरड्या भंते ! किं कडजुम्मा तेओगा दावरजुम्मा' इत्यादि ।
टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'नेरइया णं भंते !' हे भदन्त । जे। नैरयिक हैं वे कि 'कडजुम्मा तेयोगा दावरजुम्मा कलियोगा' क्या कृतयुगरूप हैं ? या द्वापरयुग्मरूप हैं ? या कल्यो1 પહેલા સૂત્રમાં કૃતયુગ્મ વિગેરે રાશિનું વર્ણન કરવામાં આવ્યું છે, હવે એજ રાશિથી સૂત્રકાર નારકાદિ નું નિરૂપણ કરે છે. ___ "नेरइया णं भंते ! किं कडजुम्मा ओगा दावरजुम्मा'
ટીકર્થ-આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે"नेरड्या णं भंते ! 8 लापन २ ना२६ीय ७२ छ तेस। "कदजुम्मा योगा