________________
३७६
भगवतीसूत्रे भंते ! नेरइया' स्युभदन्त । नैरयिकाः 'अप्पासवा अप्पकिरिया महावेयणा महानिज्जरा' अल्पावा अल्पक्रिया महावेदना महानिर्जराश्चेति किमिति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो इणटे समझे' नायमर्थः समर्थः, अयं त्रयोदशमगात्मक पक्षो नारकविषये न घटते यतो नारकजीवानामासवा महान्तः क्रियाश्चापि महत्यो भवन्तीति त्रयोदशो भङ्गः १३ । 'सिय भंते ! नेरइया' स्युभदन्त ! नरयिकाः 'अप्पासवा अप्पकिरिया महावयणा अप्पनिज्जरा' अल्पासवा अल्पक्रिया महावेदना अल्पनिर्जराश्च किम् ? इति प्रश्ना, भगवानाह'गोयमा !' इत्यादि । 'गोयमा' हे गौतम ! 'गो इणढे सम?' नायमर्थः समर्थः, अयं चतुर्दशभक्षात्मक पक्षोऽपि न घटते नारकविपये, नारकजीवानामात्रकक्रिययोमहत्वादिति चतुर्दशो मङ्गः १४ । 'सिय भंते ! नेरहया' स्युभदन्त ! नैरयिकाः 'अप्पासवा अप्पकिरिया अप्पवेषणा महानिज्जरा' अल्पास्वा अल्पक्रिया
अल्पवेदना महानिर्जराश्व किम् ? इति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । ___'सिय भंते ! नेरइया अप्पालवा अप्पकिरिया महावेषणा महानि. ज्जरी' ऐसा जो यह १३ वां भंग है वह भी नारकों में घटित नहीं होता है क्योंकि नारकों में आनव की अल्पता और क्रिया की अल्पता काअभाव रहता है प्रत्युत उनमें इन दोनों की महत्ता ही रहती है।
सिय भंते ! नेरहया अप्पासवा अप्पकिरिया महावेयणा अप्पनि ज्जरा' ऐसा जो यह १४ वां भंग है वह हे गौतम ! नारकों में इसलिये घटित नहीं होता है कि नारको में आनय अधिकरूप में होता है और कायिकी आदि क्रियाएं भी अधिकरूप में होती है । 'सिय भंते । नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिज्जरा' ऐसा जो १५ वां આ રીતને જે બા ભંગ છે, તે પણ નારકમાં ઘટતું નથી. કેમ કે તેઓમાં અલપઆશ્વવપણાને અપવેદનને અભાવ હોય છે.
___'सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिज्जरामा પ્રમાણેને જે આ તેરમે ભંગ છે, તે પણ નારકૈમાં ઘટતું નથી, કેમ કેનારકમાં આસવનું અપપણુ અને ક્રિયાનું અલ્પપણું હોતું નથી. પરંતુ તેઓમાં આસવ અને ક્રિયાનું મહાપણું હોય છે.
'सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा अप्पनिज्जरा' मा અમને ચૌદમો ભંગ પણ તેમાં ઘટતું નથી કારણ કે-નારકામાં આસ્રવ અધિક હોય છે. અને કાયિકી વિગેરે ક્રિયાઓ પણ અધિક રૂપમાં હોય છે.
'सिय भते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा ' महानिज्जरा' આ પ્રમાણેને જે પંદરમે સંગ છે, તે હે ગૌતમ નારÀમાં સંભવતા નથી