________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०४ पृथ्वीकायिकानामवगाहनाप्रमाणनि० ३६१ भदन्त ! योऽयं पृथिवीकायिको जीवः शिलापट्टकादौ शिलापुत्रकादिना संघृष्य. माणः कीदृशी वेदनाम् अनुभवति ? किमाकारकं दुःखं तस्य जायते ? इति प्रश्नः भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'से जहानामए केइ. पुरिसे' तद्यथानामको कश्चित् पुरुषः 'वरुणे बलवं जाव निउणसिप्पोवगए' तरुणो वलवान यावत् निपुणशिल्पोपगतः तत्र तरुणः प्रवर्द्धमानवयाः बलवान् सामर्थ्यवान् यावत्पदेन 'जुग जुवाणे' इत्यादि विशेषणानां संग्रहो भवति सत्र 'जुगवं' युगवान् 'सुषमदुष्पमादिविशिष्टकालवान् 'जुवाणे' युवा-युवावस्था प्राप्त इत्यर्थः 'अपायके थिरग्गहत्थे दहपाणिपायपासपिलुतरोरुपरिणए चम्पेहृदुहणमुट्टियसमाहयनिचियगत्तकाए' अल्पाङ्क: स्थिराग्रहस्तः दृढपाणिपाद. पार्थ पृष्टान्तरोरुपरिणतः चर्मेष्टद्गुषणमुष्टिकसमाहसनिचितगात्रकायः इत्यादि है ? पूछने का तात्पर्य ऐसा है कि जब पृथिवीकायिक शिलापट्टक आदि ऊपर लोढी वगैरह से पीसा या रगडा जाता है, तब वह कैसी वेदना का अनुभव करता है ? किस प्रकार का दुःख उसे होता है ? इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा ! से जहानामए केह पुरिसे' हे गौतम! जैसे कोई अविज्ञातनामा पुरुष हो और 'तरुणे बलवं जाव निउणसिप्पोवगए' तरुण प्रवर्द्धमानधय वाला हो, बलवाला हो, शक्तिशाली हो यावत्पद के अनुसार वह 'जुगव' सुषमदुषमादिकालचाला हो 'जुवाणे' युवावस्थावाला हो 'अल्पायंके' अल्पातङ्कवाला हो रोगरहित हो स्थिर अग्रहस्तवाला हो, दृढ हाथ, पग, पाच, पृष्टान्तर आदिवाला व्यायाम क्रिया में उपकारक चमेंष्ट, दुघण, मौष्टिक आदि उपकरणों से जिस विहर' सपन् पृथ्वियि ७१ च्यारे माid थाय छे,
त्यापी વેદનાને અનુભવ કરે છે? પૂછવાનું તાત્પર્ય એવું છે કે-જ્યારે પૃથ્વિકાયિક જીવને શિલા આદિ ઉપર ઉપરવટણ વિગેરેથી વાટવામાં અથવા રગડવામાં આવે છે, ત્યારે તે કેવી વેદનાને અનુભવ કરે છે અને તેને કેવા પ્રકારનું
म थाय छ १ मा प्रश्नना उत्तरमा प्रभु ४९ छ है-गोयमा! से जहानामए केहपुरिसे 3 गौतम! २ ५ यथा नामवाणी पुरुष डाय भने 'तरुणे बलवं जाव निउणसिप्पोवगए' तरुषु भने ती ती भरपाणी लाय, भगवान् डाय, शठित संपन डाय मडियां यात ५४थी 'जुग' सुषमापमालि. मा मेरो डाय 'जुवाणे' युवान स्थापना हाय 'अप्पायके' रोग विनाना डाय भने स्थि२ अडायवाणा डाय, मरभूत હાથ, પગ, પડખાં, પીઠ વાંસાને ભાગવાળે હાય વ્યાયામ ક્રિયામાં ઉપયોગી
भ०४६