________________
३४०
भगवतीस्त्रे ओगाहणा विसे साहिया तस्यैव बादरनिगोदस्य अपर्याप्तस्य उत्कृष्टाऽवगाहना विशेषाधिका भवतीति ४० । 'तस्स चे पज्जनस्स उक्कोसिया ओगाहणा विसेसाहिया' तस्यैव वादरनिगोदस्य पर्याप्तकस्य अपर्याप्तवादरनिगोदापेक्षया उत्कृष्टाऽवगाहना विशेषाधिका भवतीतिभावः ४१ । 'पत्तेयसरीरवादरवणस्सइकाइयस्स' प्रत्येकशरीरबादरवनस्पतिकायिकस्य जीवस्य 'पज्जत्तस्स' पर्याप्तस्य 'जहन्निया ओगाहणा' जघन्या अवगाहना 'असंखेनगुणा' असंख्यातगुणाधिका भवति ४२ । 'तस्स चेव' तस्यैव प्रत्येकवनस्पतिकायिकजीवस्य 'अपज्जत्तस्स' अपर्याप्तस्य 'उक्कोसिया ओगाहणा' उत्कृष्टानगाहना 'असंखेज्जगुणा' असंख्येयगुणाधिका भवतीति ४३ । 'तस्त चेत्र' तस्यैव च प्रत्येकवनस्पतिकायिकस्य जीवस्य 'पज्जत्तस्स' पर्याप्तस्य 'उक्कोसिया ओगाहणा' उत्कृष्टाऽवगाहना 'असंखेज्जगुणा' असंख्यातगुणाधिका भवतीति ४४ । ।सू० २॥
अनन्तरपूर्वसूत्रे पृथिवीकायिकादिजीवानां ये अवगाहना भेदास्तेषामल्पयहुत्वादिकं निरूपितम् अथवा कायमाश्रित्य पृथिव्यादि जीनानामेव इतरेतरापेक्षया मक्ष्मत्वं निरूपयन्नाह-'एयस्स णं भंते ।' इत्यादि । - मूलम्।-एयस्स णं भंते ! पुढवीकाइयस्स आउक्काइयस्त तेउकाइयस्त वाउकाइयस्त वणस्सइक्काइयस्स कयरे काये सम्बसुहुमे, कयरे काये सव्वसुहुमतराए ? गोयमा ! वणस्सइकाए सव्यसुहुमे वणस्तइकाइए सव्वसुहुमतराए १। एयस्सणं भंते ! पुढवीकाइयस्त आउकाइयस्स तेउकाइयस्स वाउकाइयस्ल कयरे काये सव्वसुहमे कयरे काए सव्वसुहुमतराए ? गोयमा ! वाउकाये सव्वसुहुमे वाडकाए सव्वसुहु. मतराए २ । एयस्त णं भंते ! पुढवीकाइयस्त आउकाइयस्त तेउकाइयस्त कयरे काए सव्वसुहुमे कयरे काए सबसुहुमतराए? गोयमा ! तेडकाए सव्वसुहुमे तेउकाए सव्वसुहुमतराए ३ । एयस्स णं भंते ! पुढवांकाइयस्स आउकाइयस्त कयरे काए