________________
प्रमेयचन्द्रिका टीका श० १८ उ० ४ सू० २ कपायस्व
पायस्वरूपनिरूपणम्
१३
चतुष्टयम् ५, जीवादारभ्य वैमानिकपर्यन्तमष्टकर्म प्रकृतीनाम् अतीत वर्त्तमानानागतकालमात्पचयोपचयबन्धोदी रणवेदन निर्जरणपदयोजनेनालापकाः कर्त्तव्याः । तथाहि - 'जीवाणं भंते ! कहिं ठाणेहि अह कम्मपगडीओ चिर्णिसु ? गोयमा ! ठाणे अकम्पपगडीओ चिर्णिट, तं जहा- कोहेणं, माणेणं, मायाए, लोभेणं' इति । एवम् चिति, चिणिस्संतिर, उवचिर्णिसु, उपचिणंति, उपचिणिस्सति ३, बंधिसु, बंधंति, वंधिस्संति ३, उदीरितु, उदीरंति, उदीरिस्संति ३, वेर्दिसु वेदेति, वेदिरसंति ३, निज्जरिंसु, निज्जरेंति, निज्जरिस्सति तं जहाकोहेणं, माणेणं, माया, लोभेणं' इति । इत्थं हि तत्रत्येऽन्तिमभाळापमकारः 'मणियाणं भंते | कहहिं ठाणेहिं अटुकम्मपगडीओ निज्जरिस्संति' वैमानिकाः खलु भदन्त | कतिभिः स्थानैरष्टकर्मपकृती निर्जरिष्यन्ति भगवानाह - 'गोयमा !' पर्यन्त आठ कर्मप्रकृतियों के अतीत वर्तमान एवं अनागत काल को आश्रित करके चय, उपचय, बन्ध, उदीरण, वेदन, निर्जरण इन पदों की योजना करके आलापक कर लेना चाहिये ऐसा कहा है जैसे'जीवा णं भंते । कहहिं ठाणेहिं अट्टकम्मपगडीओ चिर्णिसु ? गोधमा । चउर्दि ठाणेहिं अटुकम्मपगडीओ चिर्णितु तं जहा काहेणं माणेणं मायाए लाभेणं' इति एवं-चिर्णति चिणिस्संति उवचिर्णिसु उवचिणंति उवचिणिस्लति बंधि बंधंति बंधिस्संति उदीरिंसु उदीरंति उदीरस्संति वेदं वेदति विदिस्संति निजरिंसु निज्जरंति निज्जरिस्संति तं जहा - काहेणं माणेणं माघाए लाभेणं' वहां का अन्तिम आलाप इस प्रकार से है 'वेनाणियाणं भंते । कहहिं ठाणेहिं अट्टकम्मपगड़ीओ निजरिस्सति ?' हे भइन् | वैमानिक कितने स्थानों से आठ कर्मप्रकृतियो
કહ્યા છે જીવથી મારભીને વૈમાનિક સુધી આઠ કમ પ્રકૃતિયાના ભૂત, વર્તમાન मने लक्ष्यि अगा आश्रय अरीने यय, उपयय, मन्ध, उही रय, वेहन, નિજ રણુ આ પદોને ચેાજીને આલાપકે મનાવી લેવા જોઈએ તેમ કહ્યુ` છે -- "जीत्रा ण भंते कइरिं ठाणेहिं अटु कम्मपगडीओ चिनिंसु ? गोयमा ! उहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु त जहा कोहेणं माणेणं मायाए लोभेणं इति एवं चिणंति चिणित्सति उवचिणिसु उवचिनिस्संति बंधिसु
विधिति, उद्दीरिंसु उद्दीरंति उदीरिस्संति वेदिंसु वेदे ति वेदिरसंति, निज्ज - रिंसु निज्जरंति निरिति तं जहा- कोहेणं माणेणं मायाए लोभेणं” त्यांना हेल्लो भावाय अहार मारीने छे. "वेमाणियाणं भंते । कइहिं ठाणेहिं अट्ठकम्मपगडीओ निज्जरिस्संति ?” डे लगवन् वैभानिओ सा स्थानाथी भा उर्भ प्रतियोनी निश २शे ? तेना उत्तरमा अलुखे ऽधुं - " गोयमा !