________________
३१२
भगवतीसरे 'तेसि णं भंते ! जीवाण' तेषां पृथिवीकायिकानां खलु भदन्त ! जीवानाम् 'कइ सामुग्धाया पन्नत्ता' कति समुद्घाताः प्रज्ञप्ताः ?, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तो समुग्धाया पन्नत्ता' त्रयः समुद्घाताः प्रज्ञता प्रकारत्रयमेव दर्शयति "तं जहा' इत्यादि । 'तं जहा' तद्यथा 'वेयणासमुग्धाए' वेदनासमुद्घातः 'कसायसमुग्धार' कषायसमुद्घात: 'मारणांतियसमुग्धाए' मारणांविकसमुद्घातः, वेदनाकषायमारणान्तिकभेदेन त्रयः समुद्घाताः पृथिवीका. यिकजीवानां भवन्तीति भगवत उत्तरमिति । तेणं भंते ! जीवा' ते पृथिवीका यिकाः खलु जीवाः 'मारणांतियसमुग्घाएणं किं समोहया मरंति' मारणान्तिक समुद्घातेन समवहताः कृतसमुद्घाताः कृतदण्डा इत्यर्थः, नियन्ते 'अप्समोहया मरंति' असमवहताः अकृतसमुद्घाताः अकृतदण्डा इत्यर्थः, नियन्ते ? इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'समोहया वि मरंति अस. मोहया वि मरंति' समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते समवहतानां कृतसमुद्घातानामपि मरणं भवति असमवहतानां दण्डादुपरतानाम् अकृतसमु
समुद्धातद्वार-तेसि णं भंते! जीवाणं०' इस ग्यारहवें समुद्घात द्वार में गौतम ने प्रभु से ऐसा पूछा है कि हे भदन्त ! पृथिवीकायिक जीवों में कितने समुद्घात होते हैं ? उत्तर में प्रभु ने कहा है 'गोयमा०' हे गौतम ! पृथिवीकायिक जीवों के तीन समुद्रात होते हैं । 'तं जहा०' उनके नाम इस प्रकार से है-वेदना समुद्घात १ कषायसमुद्घात २,
और मारणान्तिक समुद्घात ३ अब गौतम प्रभु से ऐसा पूछते हैं कि हे भदन्त ! वे पृथिवीकायिक जीव मारणान्तिक समुद्घात से समवहत होकर मरते हैं ? या विना समुद्घात किये ही मरते हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! समोहया वि मरंति०' हे गौतम ! वे पृथिवीकायिक
११ समुदधातवार-'तेसि णं भंते ! जीवाणं०' मा मयारमा समुद्धात દ્વારમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-હે ભગવન પૃશિવકાયિક
वाम है। समुद्धात डाय छ१ तना उत्तरमा प्रभु छ है-'गोयमा! 3 गीतम! वियि४ वान त्रए समुद्धात हाय छे. तंजहा०' तेना નામો આ પ્રમાણે છે ૧ વેદના સમુઘાત ૨ કષાય સમુઘાત ૩ મારણુનિક સમુદ્દઘાત. ફરીથી ગૌતમ સ્વામીને પ્રભુને એવું પૂછે છે કે-હે ભગવન તે પૃવિકાયિક જીવે મારાન્તિક સમુઘાતથી સમવહત થઈને મરે છે કે सभुधात या विना भरे छे ? तना उत्तरमा प्रभु ४ छ -'गोयमा!
समोहयावि० मरंति०' ३ गौतम! ते वियि वे! भारान्ति समुह - ઘાત કરીને પણ મરે છે, અને મારણબ્લિક સમુદુઘાત કર્યા વિના પણ કરે છે,