________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३०९ कथितं तत्तेषामविरतिमाश्रित्योच्यते इति । 'जेसिं पिणं जीवाणं' येषामपि खलु जीवानां प्राणातिपातादिविषयभूतानां पृथिवीकायिकानामेव सम्वन्धिनाम् अतिपातादिना 'ते जीवाः' ते जीवाः ते प्राणातिपातादिकारिणो जीवाः ' एवमाहिज्जेति एवमाख्यायन्ते एते प्राणातिपातमृषावादादिकारिणः इत्याख्यायन्ते तेषामपि जीवानाम् अतिपातादिविषयभूतानाम् न केवलं घातकानामेव 'तेसिं पिणं जीवाण' तेषामपि खलु जीवानाम् 'नो चिन्नाए ' नैव विज्ञातम् अवगतम् 'नाणत्ते' नानात्वं भेदः वध्यवधकरूपयदुत वयं वध्याः, एते तु वधकाः, एवं रूपेण वध्यवधकयोर्भेदो नैव ज्ञायते मनोरहितत्वात्तेषां पृथिवीकायिकानामितिभावः | ८ | अथ नवममुत्पादद्वारमाह- 'तेनं भंते ! जीवा' ते पृथिवीकायिकाः खलु भदन्त ! जीवाः 'कओहिंतो उत्रवज्जंति' कुत आगत्य हुआ है। यहां जो पृथिवीकाधिक जीवों को प्राणातिपातों में वर्तमानरूप से कहा गया है वह उनके अविरतिभाव को लेकर ही कहा गया है ऐसा जानना चाहिये । 'जेलि पि णं जीवाणं ते जीवा०' तथा जिन अपने सम्बन्धी अन्य पृथिवीकायिक जीवों के वे पृथिवीकाधिक जीव प्राणातिपातकारी हैं तथा उनके विषय में मृषावादादिकारी हैं। उन घातादि क्रिया के विषयभूत अन्यपृथिवीकायिक जीवों को भी आपस का यह वध्यवधकभाव ज्ञात नहीं होता है अर्थात् ये हमारे वधक हैं और हम इनके वध्य हैं ऐसा वध्यवधक भाव नहीं जाना जा सकता है क्योंकि पृथिवीकायिक जीव एकेन्द्रिय होने के कारण मनोरहित होते है ।
नवयां उत्पादकद्वार - इसमें गौतमने प्रभु से ऐसा पूछा है-' तेणं भंते । जीवा' हे भदन्त ! ये पृथिवीकायिक जीव 'कओहितो उववज्र्ज्जति'
વર્તમાન રૂપે કહેવામાં આવ્વા છે, તે તેમેના અવિરતિભાવને ઉદ્દેશીને જ वामां मान्छे, तेभ सभवु जेसि पि णं जीवा णं ते जीवा' तथा સબંધી અન્ય પૃથ્વીકાયિક જીવેાના તે પૃથ્વીકાયિક જીવે પ્રાણાતિપાત કરે છે, તેમ જ તેઓના સંધમાં મૃષાવાદ વિગેરે કરે છે, તે ઘાત વિગેરે ક્રિયાના વિષય ભૂત અન્ય પૃથ્વીકાયિક જીવને પણ પરસ્પરના આ વધ્યુ વધકભાવ જાણુ વામાં આવતા નથી, અર્થાત્ આ અમેને મારનાર છે, અને અમે તેના વચ્ચે છીએ એ રીતના વચ્ચે વધકભાવ તેઓને જાણવામાં આવતા નથી. કેમ કેપૃથ્વીકાયિક જીવ એકેન્દ્રિય હાવાથી તેમને મન હેતુ નથી.
૯ ઉત્પાતઢાર—આ દ્વારના સંબધમાં ગૌતમ સ્વામીએ પ્રભુને એવુ’ पूछयु छे - ते णं भंते ! जीवा०' हे लभवन् आ पृथ्वियि वे 'कओहि 'तो