________________
प्रचन्द्रिका टीका श० १८ उ० ४ सू० २ कपायस्वरूपनिरूपणम् पज्जवसिए सेत्तं कालओगे । से तेणद्वेणं गोयमा ! एवं वुच्चइ जाव कलिओगे ॥ सू० २ ॥
छाया - कवि खलु भदन्त । कपायाः प्रज्ञप्ताः गौतम । चत्वारः कषायाः प्रज्ञप्ताः तद्यथा कपायपदं निरवशेषं भणितव्यम् यावत् निर्जरिष्यन्ति यावत् लोभेन । कति खलु भदन्त ! युग्मानि प्रज्ञप्तानि गौतम ! चत्वारि युग्मानि प्रज्ञप्तानि तद्यथा कृतयुग्मम् त्र्योजः, द्वापरयुग्मम् कल्योजः । तत् केनार्थेन भदन्त । एवमुच्यते यावत् कल्योजः, गौतम । यः खलु राशिः चतुष्केण अपहारेण अपह्रियमाणञ्चतुष्पर्यवसितः तदेतत् कृतयुग्मम् । यः खल्ल राशिः चतुष्केण अपहारेण अपह्रियमाणः त्रिपर्यवसितो भवति तदेतत् त्रयोजः । यः खलु राशिः चतुष्केण अपहारेण अपह्रियमाणो द्विपर्य - वसितो भवति तदेतत् द्वापरयुग्मम् यः खलु राशिः चतुष्केण अपहारेण थपहियमाण एकपर्यवसितः तदेतत् कल्योजः । तत् तेनार्थेन गौतम । एवमुच्यते यावत् कल्पोजः ||०२||
टीका -- ' क र्ण भते ।' कति खलु भदन्त ! 'कसाया पन्नत्ता' कषायाः प्रज्ञप्ताः पायाणां कियन्तो भेदा इति प्रश्नः । उत्तरयति भगवान् 'गोयमा !' इत्यादि । 'गोयमा !' हे गौतम! 'चत्तारि कसाया पन्नत्ता' चश्वारः कपायाः प्रज्ञप्ताः - कथिताः
पूर्व सूत्र में प्राणातिपातादिक जीवों के परिभोग के लिये होते हैं। ऐसा कहा गया है क्योंकि परिभोग भावतः कषायवाले जीवों के ही होता है अतः अय उन्हीं कषायों का कथन किया जाता है ।
'कइ णं भंते कसाया पण्णत्ता' इत्यादि ।
टीकार्थ - गौतम ने प्रभु से ऐसा पूछा है - ' कइ णं भंते! कसाया पण्णत्ता' हे भदन्त ! कषायें कितनी कही गई हैं ? भगवान् ने उत्तर में कहा है- 'गोयमा चत्तारि कसाया पण्णत्ता' कपायें चार कही
गई हैं ।
"कइ णं भंते ! कसाया पण्णत्ता" छत्याहि
टीअर्थ--गौतमस्त्राभी से प्रभुने या प्रमाये पूछयु - " कइ णं भंते ! कसाया पण्णचा" हे भगवन् उषाया सा ह्या छेतेना उत्तरभां प्रभु छे - "गोयमा ! चत्तारि कसाया पण्णत्ता" हे गौतम! षाय यार प्रहारना ह्या छे. अधिषाय, भानउपाय, भायाउपाय, मने बोलउपाय, ये रीते यार