________________
प्रमैयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान् पृथ्वीकायिकादिजीवनि० ३०१ किं मणजोगी' जीवाः किं मनोयोगिनः 'वयजोगी' वचोयोगिनः 'कायजोगी' काययोगिनः, मनोयोगवचोयोगकाययोगमध्यात् कतमो योगः पृथिवीकायिकानां भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो मणजोगीणो वयजोगी' नो मनोयोगिनो नो वचोयोगिनः किन्तु 'काय. जोगी' काययोगिनः पृथिवीकायिकजीवानां मनोवचसोरभावात् कायमात्रस्यैव सद्भावेन इत्थमुक्तमिति ५ । पष्ठं उपयोगद्वारमाह-'ते गं भंते !' ,ते खलु भदन्त ! 'जीवा किं सागारोवउत्ता' पृथिवी कायिका जीवाः किं साकारोपयुक्ताः अथवा 'अणागारोवउत्ता' अनाकारोपयुक्ताः इति प्रश्ना, भगवानाह-'गोयमा'
योगद्वार-इस योगद्वार में गौतम ने प्रभु से ऐसा पूछा है। तेणं भंते ! जीवा०' हे भदन्त ! वे पृथिवीकायिक जीव क्या मनोयोगवाले होते हैं ? या वचन योगवाले होते हैं ? या काययोगवाले होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोषमा णो मणजोगी.' हे गौतम ! वे पृथिवीकाधिक न मनोयोगी होते हैं क्योंकि यह योग संज्ञी पञ्चेन्द्रिय के होता है न वचनयोगी वे होते हैं क्योंकि यह योग द्वीन्द्रिय जीवों से प्रारम्भ होता है अतः इन दोनों योगों के अभाव से सिर्फ एक काय योगवाले ही होते हैं क्योंकि इस योग होने का कारण उनके काया का सद्भाव है।
उपयोगद्वार-इस बार को आश्रित करके गौतमने प्रभु से ऐसा पूछा. है-तेणंभंते! जीया कि०' हे भदन्त ! वे पृथिवीकायिक जीव साकारोप
પ યોગદ્વાર-આ ગદ્વારમાં ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે है-तेणं भंते ! जीवा०' समपन्त पृथिवीशयि: । मनायोगा। डाय છે? કે વચનોગવાળા હોય છે? અથવા કાગવાળા હોય છે તેના उत्तरमा प्रभु छे? - गोयमा! णो मणजोगी 3 गीतम! ते नि કાયિક છ માગવાળા હોતા નથી. કેમ કે તે યોગ સંજ્ઞી પંચેન્દ્રિોને થાય છે. તે વચનગી પણ લેતા નથી. કેમ કે તે રોગ કીન્દ્રિય જીથી પ્રારમ્ભ થાય છે, તેથી એ બન્ને ચાના અભાવથી તેઓ કેવળ એક કાય
ગવાળા જ હોય છે. આ ચેગ હોવાનું કારણ તેઓને કાયને સદભાવ छ त १ छे.
૬ ઉપગાર-આ કારને ઉદ્દેશીને ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું छ -'ते णं भवे जीवा किं.' मग ते वी४ि७ सापयोगवाणा હોય છે કે નિરાકારપગવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે