________________
२७०
भगवतीसूत्रे शविध गृहिधर्म पतिपत्स्यामि, इत्यादि सर्वमत्रवाच्यम् , तदेवाह-'एवं जहा रायप्पसेणइज्जे चित्तो' एवं यथा राजप्रश्नीये चित्रः यथा राजप्रश्नीयमूत्रे चित्रप्रधानस्य वर्णनं तथा इहापि सर्वोऽपि चित्रकत्तान्तो ज्ञातव्यः, कियत्पर्यन्तं राज. प्रश्नीयप्रकरणमध्येतव्यं तबाह-'जाव' इत्यादि । 'जाव दुवालसविहं सावगधर्म पडिवज्जइ' यावद् द्वादशविर्ष श्रावकधर्म प्रतिपद्यते द्वादशभकारकं श्रावकधर्म स्त्रीकरोतीत्यर्थः 'पडिवज्जित्ता' प्रतिपद्य-श्रावकधर्म स्वीकृत्य स सोमिल: 'समर्ण भगवं महाबीर बदइ जाव पडिगए' श्रमणं भगवन्तं महावीर चन्दते यावत्मविगतः यावत्पदेन नमस्यति, वन्दित्वा नमस्यित्वा यस्यां दिशः प्रादुर्भूतः समागतस्तामेव दिशमाश्रित्य प्रतिगतः, इति पर्यन्तस्य ग्रहणं भवति ततश्च स व्रतादियुक्त १२ प्रकार का गृहिधर्म स्वीकार करूंगा इत्यादि सब कथन यहां पर कह लेना चाहिये यही बात 'एवं जहा रायप्पसेणहज्जे चित्तो' इस सूत्र पाठ छारा प्रकट की गई है अर्थात् राजप्रश्नीय सूत्र में चित्र. प्रधान का जैसा वर्णन आया है वही चित्रकवृत्तान्त यहां पर भी सब 'जाब दुवालसचिहं सावगधम्म पड़िवजई' यावत् उसने १२ प्रकार का श्रावक धर्म को स्वीकार कर लिया इस सूत्र पाठ तक का कह लेना चाहिये 'पडिजित्ता' १२ प्रकार का श्रावक धर्म स्वीकार करके उल सोमिल ने 'समण भगवं महावीरं वंदह जाव पडिगए' श्रमण भगवान महावीर को वन्दना की नमस्कार किया और यावत् वह फिर वापिस अपने घर पर चला गया यहां यावत्पद से 'नमस्यति वन्दित्वा नमस्थित्वा धर्म कथाश्रुत्वा त्रिविधया पर्युपालनया पर्युपास्थ यस्यां दिशः प्रादुर्भूतः तामेव પાસે પાંચ અણુવ્રત સહિત બાર ૧૨ પ્રકારના ગૃહસ્થના ધર્મને સ્વીકાર કરીશ विगैरे सपणु ४थन मडिया सभ र पात 'एवं जहा रायप्पसेणइज्जे चित्तो' मा सूत्रपा8थी मतावर छे. अर्थात् २४प्रश्नीय सूत्रमा यिप्रधाननु જેવું વર્ણન આવેલ છે, તે ચિત્રકનું સઘળું વૃત્તાંત અહિયાં પણ સમજવું. 'जाव दुवालसविहं सावगधम्म पडिबज्जई' यावत् तणे मा२ १२ रन श्राप ધર્મને સ્વીકારી લીધું. આ સૂત્રપાઠ સુધીનું તે કથન અહિયાં સમજી લેવું. 'पडिजित्ता' १२ मार मारने श्राप धर्म स्वीजरीन त सभिल ब्राये 'समणं भगवं महावीरं वंदइ जाव पडिगए' श्रम समवान् महावीर स्वामीन વદના નમસ્કાર કર્યા અને યાવત્ તે પછી તે પિતાના ઘેર ગયે. અહિયાં थापत्पथी 'नमस्यति वन्दित्वा नमस्यित्वा धर्मकथां श्रुत्वा त्रिविधया पर्युपासनया पर्युपास्य यस्याः दिशः पादुर्भूतः तामेवदिशं प्रतिगतः' मा पाइने। सभड थयो