________________
भगवती
५६०
यथा खलु देवानुप्रियाणामन्तिके बहवो राजेश्वर० एवं यथा राजमनीये चित्रो यावत् द्वादशविधं श्रावकधर्म प्रतिपद्यते, प्रतिपद्य श्रमण भगवन्तं महावीरं वन्दते यावत् प्रतिगतः, ततः खलु स सोमिलो ब्राह्मणः श्रमणोपासको जातः अभिगतजीवा० यावद् विहरति, भइन्त इति भगवान् गौतमः श्रमण भगवन्तं महावीरं वन्दते नमस्यति चन्दित्वा नमस्थित्वा एवमवादीत् प्रभुः खलु भदन्त ! सोमिलो ब्राह्मणो देवानुप्रियाणामन्तिके मुण्डो भुत्ला आगारादनगारितां प्रत्रजितम् ? यथैव शंखः तथैव निरवशेषं यावदन्तं करिष्यति । तदेव भदन्त ! तदेवं भदन्त ! इति यावद् विहरति ॥ सू० ५ ॥
|| अष्टादशशतस्य दशमोद्देशः समाप्तः ||१८ - १०॥ ॥ अष्टादशं शतं समाप्तम् ॥
टीका- 'एगे भ' एको भवान् हे भदन्त ! किं भवान् एकरूपः एको भवान् इत्येवं भगवता आत्मन एकत्वस्वीकारे कृते सति श्रोत्रादि विज्ञानानामवयवानां चात्मनोऽनेकत्वदर्शनात् भगवत एकत्वपक्षदुपयिष्यामीति सोमिलेन प्रश्नः कृत इति भावः । 'दुवे भवं' द्वौ भवान् 'द्वौ भवान्' इत्येवं द्वित्वाभ्युपगमेSeमित्येवविशिष्टस्यार्थस्य विरोधेन द्वित्वपक्ष खण्डविष्यामीति मनसि निधाय
सोमिल पुनः भगवान् से वस्तुतत्व को जानने की इच्छा से ऐसा पूछता है - 'एगे भवं दुवे भवं, अक्खए भव, अन्त्र भव' इत्यादि ।
टीकार्थ - - इस सूत्र द्वारा सोमिल ने प्रभु से ऐसा पूछा है कि है भदन्त ! 'एगे भवं' आप क्या एकरूप हैं ? ऐसा प्रश्न सोमिल ने प्रभु से इसलिये किया है कि यदि भगवान् अपने आप में एकता को स्वीकार कर लेते हैं तो मैं श्रोत्रादिक विज्ञानों की एवं अवयवों की अनेकता प्रदर्शित कराकर उनके इस एकत्व पक्ष को दूषित कर दूंगा । 'दुवे भवं' अथवा आप दो रूप हैं ? ऐसा यह प्रश्न सोमिलने प्रभु से इसलिये किया
વસ્તુતત્વને જાણવાની ઈચ્છાથી સેસિલ બ્રાહ્મણ પ્રભુને આ પ્રમાણે પૂછે છે. 'एगे भवं, दुवे भवं, अक्खए भवं, अव्त्रए भवं.' इत्याहि
ટીકા”—આ સૂત્રથી સેામિલે પ્રભુને એવુ' પૂછ્યુ... છે કે-હે ભગવન્ 'एगे भवं' आप शुं ! ३ये है। ? या प्रश्न सोभित ब्राह्मणे से भाटे પૂછેલ છે કે-જો મહાવીર ભગવાન્ પેાતાનામાં એકતાના સ્વીકાર કરી લેય તે ત્રાદિ વિજ્ઞાનાતુ અને અવયવાનુ અનેકપણુ ખતાવીને તેએના આ એકત્વ याने पोटु उरावी दृश. 'दुवे भवं' अथवा साथ मे ३ये हो? मा પ્રમાણેના આ પ્રશ્ન સેામિલે પ્રભુને એ હેતુથી કર્યાં છે કે જો પ્રભુ પેાતાનામાં