________________
२४८.
भगवतीसूत्रे
,
अचित्तीकृतास्ते द्विविधाः द्विमकारकाः मज्ञप्ताः 'तं जहा एसणिज्जा यं अणेस" णिज्जा य'' तद्यथा एषणीयाथ अनेपणीयाश्च तत्र एषणीया - आधाकर्मिका दिदोषरहिताः न एषणीया इति अनेपणीया आधाकर्मादिदोपसहिताः सदोपा इत्यर्थः । 'तत्थ णं जे अणे णिज्जा' तत्र खलु ये ते अनेपणीयाः “ते समणाणं गिग्गंथाणं अमक्खेया" ते अनेषणीया धान्यसरिसच्या धान्यसर्पपकाः श्रमणानां निर्ग्रन्यानाम् अभक्ष्याः उपभोगाय ग्रहीतुमयोग्या इत्यर्थः ' तत्थ णं जे ते एसणिज्जा ते दुविधा पनत्ता तत्र खलु ये ते पणीयास्ते द्विविधाः प्रज्ञप्ताः 'तं जहा जाइया य अजाइया य' तद्यथा याविताच अपाचिताश्च तत्थ णं जे ते अजाइया' तत्र खलु ये ते अयाचिताः 'धन्नसरिसवया' धान्यसर्पषकाः 'ते णं समणाणं णिग्गंथाणं अभवखेया' ते खलु अयाचिता धान्यसरिसक्या एपणीया अपि श्रमणानां निर्यअचित्त धान्यरिव हैं वे श्रमण निर्ग्रन्थों द्वारा भक्ष्य भी हैं और अभक्ष्य भी है तात्पर्य कहने का यह है कि शस्त्र परिणत धान्य सरिसव 'एसणिज्जाय अणेस णिज्जा य०' एषणीय और अनेषणीय के भेद से दो प्रकार के कहे गये हैं । आधाकर्म आदि दोष से जो धान्यसरिसव रहित होते हैं वे एषणीय हैं और जो आधाकर्म आदि दोपों से सहित होते हैं वे अनेषणीय हैं इनमें जो आधाकर्म आदि दोषवाले धान्य सरिसव हैं वे अग्नि परिणत होने पर भी भ्रमणनिर्ग्रन्थों द्वारा अभक्ष्य होते हैं और जो आघाकर्म आदि दोषों से रहित होते हैं वे धान्यसरि - सव श्रमण निर्ग्रन्थों द्वारा भक्ष्य भी होते हैं। यहां 'भी' शब्द यह प्रकट करता है कि जो एषंणीय धान्य सरिसव हैं वे यदि याचित हैं तो ही भक्ष्य हैं अयाचित नहीं क्योंकि अयाचित धान्यसरिसवों के ग्रहण करने में अदत्तादान का दोष श्रमणनिग्रन्थों को' लगता है यही बात 'तत्थ નિગ્રન્થાને લક્ષ્યપણુ છે, અને અભક્ષ્યપણુ છે. કહેવાનું તાત્પર્ય એ છે કેशस्त्रपरियुत धान्य सरिसव 'एसणिज्जा य अणे संणिज्जाय० ' शोषणीय मने અનેષણીયના ભેથી એ પ્રકારના છે, જે ધાન્ય સરિસવ આધામ' વિગેરે દોષ વિનાના હાય છે તે અગ્નિપરિણત થવા છતાં પણ શ્રમણ નિર્ઝીન્થાને અભક્ષ્ય છે. અને જે આકમ વિગેરે દોષ વિનાના છે, તેવા ધાન્ય સરિસવ શ્રમણ નિગ્રન્થાને ભક્ષ્ય પણ હાય છે. અહિયાં ‘પણુ’ શબ્દ એ ખતાવે છે કે—જે એષણીય . धान्य सरिसव छे, ते ले थायना पुरेसा होय तो लक्ष्य गाय छे. અયાચિત હૈ!ય તા લક્ષ્ય મનાતા નથી કેમ કે યાચના કર્યા વિનાના ધાન્ય સૂસિવ લેવામાં શ્રમણુ નિગ્રન્થાને અતંત્તાદાનના ફાષ લાગે છે. એજ વાત
•
1