________________
भगवतीसत्रे
રૂઢ
भदन्त !,
अंते ।" यापनीयं ते मदन्त ! 'अव्वावाहं ते भंते !" अव्यावाधः ते ' फासूयविहार ते भंते । प्रासुकविहारस्ते भदन्त ।
हे
भदन्त !
ते तत्र यात्रा यापनीयाव्यावाधप्रासुकविहारादिकमस्ति नवेति प्रश्नः, भगवानाह - 'सोमिला ' इत्यादि । 'सोमिला' हे सोमिल ! ' जत्ता वि मे' मम यात्रापि विद्यते यानं यात्रा संयमयोगेषु प्रवृतिः तथा च संगमयोगेषु प्रवृत्तिरूपा यात्रापि मम विद्यते एवेति स्वीकारात्मकं भगवत उत्तरम् । 'जवणिज्जं पि मे' यापनीयमपि मे' हे सोमिल ! यापनीयमपि मम विद्यते एव, यापनीयं नाम मोक्षमार्गे गच्छतां पाथेय व प्रयोजक इन्द्रियवश्यत्वादिरूपो धर्मविशेषः स च परित्यक्तसंसारस्य शिवं प्रति प्रस्थितस्य ममापि आवश्यकमेव अतो यापनीयमपि मम विद्यते एवेत्यत्रापि स्वीकारात्मकमेव उत्तरम् | 'अच्त्रावाहं पि मे' अन्नावाधोऽपि मे अव्याबाधः - शरीरवाधानामभावरूपः सोऽपि मम विद्यते एवेति । 'फासुयविहार पि मे' प्राविहारोऽपि मे निर्जीव वसतिवासरूपो विहारः प्रासुकविहारः सोऽपि
~
विद्यते एवेतिभावः । पुनः सोमिलः पृच्छति - 'किं ते भंते! जत्ता' का ते भदन्त । मोक्ष मार्ग में गमन करनेवाले मनुष्यों को कलेवा के जैसा काम आनेवाले इन्द्रियों को वश में रखनेरूप जो धर्मविशेष है वह यापनीय है ऐसा यह यापनीयरूप धर्मविशेष मुझ में है ही क्योंकि मैं संसार को छोडकर शिवमुक्ति के प्रति प्रस्थित हुआ हूं अतः वह मुझे आवश्यक है | 'अव्वाबाह' पि मे' शरीर में किसी भी प्रकार की बाधा का सद्भाव न होने से मुझ में अव्यावाधरूप धर्म भी है ही 'फासुयविहारं पि में' निर्जीववसति में रहने का नाम प्रालुक बिहार है ऐसा वह प्राकविहार भी मेरा होता है । इस प्रकार के ये उत्तर प्रभुने लोमिल को स्वीकारात्मक ही दिये है । अब सोमिल प्रभु से ऐसा पूछता
-किं ते भंते । जत्ता' हे भदन्त ! उस आपकी यात्रा का क्या स्वरूप આવવાવાળું ઇન્દ્રિયાને વશ રાખવારૂપ જે 'વિશેષ છે, તે યાપનીય છે. એવા
આ યાપનીય ધર્માંવિશેષ મારામાંછે જ કારણ કે મેં સ'સારને છેડીને મુક્તિના भार्ग अत्ये अस्थान यु छे, तेथी ते भने आवश्य छे. 'अठवावाहं पि मे' થારીરમાં કોઈપણ જાતની માધા ન હોવાથી મારામાં અન્યાષાધપણુ પણ છે ४ 'फायविहार पिय' निव वसतिभां रहेवु' तेनुं नाम आसुर विहार है, એવેા તે પ્રાસુક વિહાર પણ મારે થતા જ રહે છે. એ રીતે સેામિલ બ્રાહ્મણુ ના તમામ પ્રશ્નાના ઉત્તર ભગવાને સ્વીકાર રૂપે આપ્યા છે. પ્રભુના એ પ્રમાણે ઉત્તર સાંભળીને તે સામિલ બ્રાહ્મણુ ફરીથી પ્રભુને આ પ્રમાણે પૂછે
४- किं तं भंते! जत्ता' हे लगवन् ते आपनी यात्रा शु स्व३५ छे ?