________________
प्रमेयचन्द्रिका टीका श०१८३०१० सू०३ पुगलानां वर्णादिमत्व निरूपणम् २२१ वस्तित्रिवरपरिपूरणात् ' नो वाउकाए बल्थिगा फुडे' नो वायुकायो वस्तिना स्पृष्टो व्याप्तः वस्ते वयुकायस्य परित एव सद्भावादिति ॥ सू० २ ||
इतः पूर्व पुद्गलद्रव्याणि निरूपितानि तदनु वर्णादिभिः तान्येव पुद्गलद्रव्याणि निरूपयन्नाह - ' इ - 'अत्थि णं भंते' इत्यादि ।
मूलम् - अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे दव्वाई वन्नओ काल-नील - लोहिय- हालिद - सुकिल्लाई, गंधओ सुभिगंधा, दुबिभगंधाई, रसओ तित्त- कडुयकसाय - अंबिलमहुराई, फासओ कक्खड - मउय - गरुय - लहुय - सीय - उसिणनिद्ध - लुक्खाई अन्नमन्नबद्धाई अन्नमन्नपुट्ठाई जाव अन्नमन्नघडत्ता चिति ? हंता अस्थि एवं जाव अहे सत्तमाए । अस्थि णं भंते! सोहम्मस्स कम्पस्स अहे एवंचेव एवं जाव ईसिप्प - भाराए पुढवीए । सेवं भंते ! सेवं भंते ! जाव विहरइ । तर र्ण समणे भगवं महावीरे रायगिहाओ नयराओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ सू० ३ ॥
छाया - सन्ति खलु भदन्त ! अस्याः रत्नममायाः पृथिव्याः अत्रो द्रव्याणि वर्णतः कृष्णनीललोहितद्दारिद्राशुकछानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि रसतः तिक्तकटुककपायाम्लमधुराणि स्पर्शतः कर्कशमृदुकगुरु लघुकशीतोष्णस्नि
रूक्षाणि अन्योन्यवद्धानि अन्योन्यस्पृष्टानि यावत् अन्योन्यघट्टतया विष्ठन्ति ? हन्त सन्ति । एवं यावदधः सप्तम्यां सन्ति खलु सौधर्मस्य कल्पस्याधः एवमेत्र एवं यावत् ईषत् प्राग्भारायाः पृथिव्याः । तदेव भदन्त ! तदेव भदन्त । यावद्विहरति । ततः खलु श्रमणो भगवान् महावीर ः राजगृहानगरात् प्रतिनिष्क्रा मति प्रतिनिष्क्राम्य वहिः जनपद विहार विहरति ॥ सू० ३ ||
पूरे भरे हुए रहते हैं । 'नो वाडकाए वत्थिणा फुडे' अतः जब ऐसी बात है, तो मशक से वायुकाय स्पृष्ट नहीं होता है । क्योंकि मशक के चारों ओर वायुकाय का सद्भाव रहता है || सू० २ ॥
यूरेपूरा वायुभयथी भरेला रहे थे. "नो वाउका वत्थिणा फुडे” तेथी મશકથી વાયુકાય પૃષ્ટ થતે નથી. કેમ કે મશકની ચારે ખાજુ વાયુકાયના सहूलाव रहे छे. ॥ सू. २ ॥