________________
r
२१०
भगवतीने भंते ! चि' तदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! भव्यद्रव्यनारकादीनामायुविषये यत् देवाणुपियेण कथितम् तत् एवमेव-सत्यमेव आप्तवाक्यस्य सर्वथा प्रमाणत्वादिति कथयित्वा भगवन्तं यावत् नमस्कृत्य गौतमः संघमेन तपसा आत्मानं भावयन् विहरति, इतिभावः ॥सू० १॥ ॥ इति श्री विश्वविख्यात- जगदल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके
नवमोद्देशकः समासः॥१८-९॥ कहा गया जानना चाहिये । 'सेवं भंते । लेवं भंते ! त्ति' भव्यद्रव्यनारक आदि के विषय में और उनकी आयु के विषय में जो आप देवानुप्रिय ने यह कथन किया है वह आप्तचाश्य के सर्वथा प्रमाण होने के कारण सत्य ही है। इस प्रकार कहकर भगवान को यावत् नमस्कार करके गौतम संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥ सू० १॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घालीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्या अठारहवें शतकका
नववां उद्देशक समाप्त ॥१८-९॥
"सेवं भंते !सेवं भंते ! चि" मध्यद्रव्यना२४ वि. न समयमा भने તેની આયુષ્યના સંબંધમાં આપ દેવાનુપ્રિયે જે આ કથન કર્યું છે, તે આપ્ત વાક્ય પ્રમાણરૂપ જ હેવાના કારણે સત્ય જ છે. આ પ્રમાણે કહીને ભગવાનને વંદના નમસ્કાર કરીને તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા ગૌતમ સ્વામી પિતાના સ્થાન પર બિરાજમાન થઈ ગયા સૂ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની અમેયચન્દ્રિકા વ્યાખ્યાના અઢારમા શતકને નમે ઉદ્દેશક સમાપ્તા૧૮-લા