________________
॥ श्री वीतरागाय नमः॥ श्री जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालबतिविरचितया
प्रमेयचन्द्रिकाख्यया व्याख्यया समलवृतम्
व्याख्यापज्ञप्त्यपरनामकम् ॥श्री-भगवतीसूत्रम्॥ ___ (त्रयोदशो भागः)
अथ चतुर्थोदेशकः प्रारभ्यते। तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानाम् आसितुमित्यादिपदैरर्थतः परिभोगो दर्शितश्चतुर्थे च प्राणातिपातादीनाम् असौ परिभोगो विचार्यते इत्येवं सम्बन्धेन आयातस्यास्य चतुर्थोद्देशकस्येदमादिमं सूत्रम्-'तेणं कालेणं' इत्यादि ।
मूलम्-तेणं कालेणं तेणं समएणं रायगिहे जाव भगवं गोयमे एवं वयासी अह भंते! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे जाव मिच्छादसणसल्लवेरमणे पुढविकाइए जाव वणस्सइकाइए, धम्मस्थिकाए अधम्मस्थिकाए आगासस्थिकाए, जाव असरीरपडिबद्धे परमाणुपोग्गले, सेलेसि पडिवन्नए अणगारे सव्वेय बायरबोंदिधर कलेवरा एए णं दुविहा जीवदवा य अजीवदव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छंति ? गोयमा! पाणाइवाए जाव एए णं दुविहा जीवबा य अजीवव्वा य अत्थेगइया जीवाणं परिभोगताए हव्वमागच्छंति अत्थेगड्या जीवाणं जाव नो हव्वमागच्छंति। से केणटेणं भंते! एवं वुच्चइ पाणाइवाए जाव नो हव्वमागच्छंति ? गोयमा! पाणाइवाए जाव मिच्छादसणसल्ले पुढवीकाइए जाव वणसइकाइए सव्वे य वायरबोंदिधरा कलेबरा एए णं दुविहा जीवदव्वा य अजीवदुव्वा य जीवाणं परिभोगत्ताए हव्वमागच्छति। पाणाइवाय
भ० १