________________
प्रचन्द्रिका टीका श०१८ ३०८ ०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम् १६९ गौतमस्य प्रश्नानन्तरं किल ते अन्ययूथिकाः, 'भगव' गोयमं एवं वयासी' भगएवं गौतमम् एवम् वक्ष्यमाणप्रकारेण अवादिपुः 'तुझे णं अज्जो' यूयं खलुआर्याः 'यं रीयमाणा' रीत रीयन्तः - गमनं कुर्वाणाः 'पाणे पेच्चेह' प्राणान् आक्रमथ नागमनसमये भवद्भिर्बहवो जीवाः पद्भ्यां विनाश्यन्ते इत्यर्थः ' अभिहणह' मिथ - मारयथ इत्यर्थः 'जात्र उबडवेह' यावत् उपद्रवथ जीवितादूव्यपरोपयथ 'अत्र यावत्पदेन 'अज्जावेह, परिगिन्देह, परियावेह' आज्ञापयथ, परिगृहीथ, परितापयथ इति ग्राह्यम् । आज्ञापयथ - तेषामनिच्छायामपि तान् स्वाभिमतकार्ये प्रवर्त्तयथ, परिगृहीथ परिग्रहरूपेण तान स्वीकुरुथ, परितापयथ-अन्नपानाद्यवरोधेन ग्रीष्मातपादौ स्थापनेन च पीडयथ 'तर णं तुझे पाणे पेच्चेमाणा' ततः खलु यूयं प्राणान-जीवान् आक्रमन्तः 'जाब उच्द्दवेमाणा' यावदुपद्रवन्तः 'तिविहं तिविदेणं जान एगंतवाला यावि भव' त्रिविधं त्रिविधेन यावत् एकान्तवालाश्चापि भवथ, यत्र यावत्पदेन 'असंजया' इत्यादीनां पदानां ग्रहणं भवति यस्मात् यूयं गमनसमये प्राणान् मारयथ तस्मात् त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्च भवथ इति वयं कथयाम इति अन्ययूथिकानां कथनम् । इममाक्षेपं परिहरनाह गौतमः 'तए णं' इत्यादि । 'तर णं भगवं गोयमे' ततः खलु भगवान् गौतमः 'ते अनउत्थि एवं वयासी' तान् अन्ययूथिकान् प्रति एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'णो खलु अज्जो अम्हे' नो खल्लु आर्याः । वयम् 'रीयं रीयतब उन अन्ययूथिकोंने भगवान् गौतम ले ऐसा कहा 'तुज्झे णं अज्जोο' हे आर्य ! आप लोग जब नमन करते हैं आना जाना करते हैं तब प्राणियों को आप लोग कुचलते हैं उन्हें पीडिन करते हैं । यावत् उपद्रवित करते हैं यहां यावत्पद से 'अज्जावेह परिगिण्हेह परियावेह ' इस पाठ का ग्रहण हुआ है इस प्रकार प्राणियों को कुचलते हुए, आप लोग त्रिविध विविश्व से यावत् एकान्तवाल भी हैं । तब गौतमने उन अन्ययूथिकों से इस प्रकार कहा- हे आर्यो ! जब हम लोग गमन
9
अन्ययूथिये भगवान् औतम स्वाभीने या अभाषे उछु "तुझे णं अज्झो० " હું આય તમા જ્યારે ગમન કરી છે અર્થાત્ અવર જવર કરી છે, ત્યારે આપલેાક પ્રાણિયાને કચડા છે. તેને પીડા પહેાંચાડા છે યાવત્ ઉપદ્રવિત १। छो, अडियां यावत्यथी "अज्जावेह परिगिन्छेह परिया वेह ” मा चाहना સ'ગ્રહ થયે છે. આ રીતે પ્રાણિયેાને કચડવાથી, અને તેએને ઉપદ્રવિત કરવાથી આપ લેાકેા ત્રણ કરણ અને ત્રણ ચૈાગથી અસ’યત ચાવત્ એકાન્તમાલ છે. આ પ્રમાણે તે અન્યયૂથિકાનુ કથન સાંભળીને ભગવાન્ ગૌતમસ્વામીએ તે અન્યયૂથિકાને આ પ્રમાણે કહ્યું. હું આર્ટ ! અમે જ્યારે ગમન કરીએ
भ० २२