________________
भगवती
अथ अष्टमोद्देशकः पारभ्यते। क्षपणं तु वद्धकर्मणामेव भवतीति कर्मबन्धस्वरूप दर्शयन्नाह-'रायगिहे' इत्या
मूलम्-रायगिहे जाव एवं क्याली, अणगारस्स णं भर भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्से पायस्ल अहे कुक्कुडपोते वा वट्टयपोते वा कुलिंगच्छाए वा परियावजेजा तस्स र्ण भंते ! किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कन्जइ ? । गोयमा! अणगारस्त णं भवियप्पणो जाव तस्त गं ईरियाबहिया किरिया कजइ, णो संपराइया किरिया कजइ । से केणडेणं भंते एवं वुच्चइ जहा सत्तमसए संबुडुद्देलए जाव अटो निक्खित्तो। लेवं भंते ! सेवं भंते ! ति जाव विहरइ। तए समणे भगवं महावीरे बहिया जाव विहरहासू०१॥ __ 'छाया-राजगृहे यावदेवमयादीत् अनगारस्य खलु भदन्त ! भावितात्मनः पुरतः द्विधातः युगमात्रया प्रेक्ष्य रीत रीयतः पादस्याधः कुक्कुटपोतो वा वत्तकपोतो वा कुलिंगच्छायो वा पर्यापधेत तस्य खलु भदन्त ! किं ऐपिथिकी क्रिया क्रियते ? सांपरायिकी क्रिया क्रियते ? गौतम ! अनगारस्य खल भविता. स्मनो यावत् तस्य खलु ऐपिथिकी क्रिया क्रियते, नो सांपरायिकी क्रिया क्रियते । तत्केनार्थेन भदन्त ! एवमुच्यते यथा सप्तमशते संवृतोद्देशके यावत् अर्थों निक्षिप्तः । तदेव भदन्त ! तदेवं भदन्त ! इति यावत् विहरति । ततः खलु श्रमणो भगवान महावीरो बहिर्यावद्विहरति ।मु० १॥ ।
टीका-'रायगिहे जाव एवं वयासी' राजगृहे यावदेवमयादीत् अत्र यावत्पदेन भगवतः समवसरणमभूत् , इत्यारभ्य 'प्राञ्जलिपुटो गौतमः' एतदन्तस्य प्रकरणस्य
आठवें उद्देशेका प्रारंभनाश-क्षय बंध अवस्था प्राप्त कर्मों का ही होता है । अतः इस उद्देशक में कर्मवन्ध का स्वरूप दिखाया जाता है
આમા ઉદેશાને પ્રારંભ અવસ્થા પ્રાપ્ત કર્મોને જ નાશ; ક્ષય અને બંધ થાય છે. જેથી આ ઉદ્દેશામાં કમબન્ધનું સ્વરૂપ બતાવવામાં આવે છે.
रायगिहे जाव एवं वयासी" त्याल