________________
-
भगवती चा द्वाभ्यां वा त्रिभिर्वा वर्ष सहस्रैरन्तान् कर्मा शान् क्षपयन्तीत्यर्थः। 'एए. गोयमा!' अनेन अर्थेन गौतम ! 'ते देवा जाव पंचहि वाससयसहस्सेहि खब ते देवाः यावत् पञ्चभिर्वर्ष शतसहस्रः क्षपयन्ति, इह यावत्पदेन 'जे अणते कर जहन्नेणं एक्केण वा दोहिं वा तिहि वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवति। गौतम ! अनेनैव कारणेनाहं कथयामि यत् तथाविधा अपि देवा ये अनन्तान कर्मा शान् जघन्यत एकेन वर्ष शवसहस्रग द्वाभ्यां वा विमिर्वा वर्ष शतसहस्र कर्माणि क्षपयन्ति, तथा उत्कृष्टतः पञ्चभिर्वर्प शतसहस्त्रन्तानपि कर्मा शान् आत्मः । प्रदेशेभ्यो दुरीकुर्वन्तीति निगमनाभिमायः इति । 'सेवं भंते ! सेवं भंते ! ति' तदेवं भदन्त ! तदेवं भदन्त ! यत् देवानां कर्मक्षपणविषये देवानुपियेण निवेदितं तत् एवमेव सर्वथैव सत्यं, भवद्वाक्यस्य सर्वथैव सत्यत्वात् इति कथयित्वा वर्ष में अनन्तकर्मा शो को नष्ट करते हैं। (एएणडेणं गोयमा ! ते देवा जाव पंचहि वाससयलहस्लेहि खवयंति) तथा ऐसे भी देव हैं जो हे गौतम ! जघन्य से एक दो और तीन लाख वर्ष में एवं उत्कृष्ट से पांच लाख वर्ष में अनन्तकर्माशों को नष्ट करते हैं । (सेवं भंते । "सेवं भंते ! त्ति) हे भदन्त ! आपने जो कनक्षपण के विषय में यह सब विषय कहा है वह ऐसा ही है । अर्थात् सर्वथा सत्य ही है क्योंकि आसके बाक्य सर्वथा सत्य ही होते हैं २ इस प्रकार कहकर वे गौतम यावत् अपने स्थानपर विराजमान हो गये।
'ते देवा जाव पंचहि वाससस्सेहि' यहाँ पर थावस्पद से 'जे अणंते “कम्मसे जहन्नेणं एक्केण वा दोहि वा तिहि वा उक्कोसेण' यहां तक का Geी पाय १२ १ मा मानत शिाने नाश रे छे. “एएणठेणं गोयमा! ते देवा जाव पंचहि वासस्रयसहस्सेहि खवयंति" हे गौतम! तथा એવા પણ દે છે કે જેઓ જઘન્યથી એક છે અને ત્રણ લાખ વર્ષમાં અને ઉત્કૃષ્ટથી પાંચ લાખ વર્ષમાં અનંત કર્મોશેને નાશ કરે છે.
"सेव भते । सेव भंते ! ति" है सब भक्षयना विषयमा मारे આ સઘળું કથન કર્યું છે, તે સઘળું તેજ રીતે છે. તે સઘળું તેમજ છે, અર્થાત્ સર્વથા સત્ય જ છે. કેમ કે આપ દેવાનુપ્રિયનું કથન સર્વથા સત્ય જ હોય છે. આ પ્રમાણે કહીને તે ગૌતમ સ્વામી તપ અને સંયમથી ભાવિત થઈને પિતાના સ્થાન પર વિરાજમાન થઈ ગયા.
"ते देवा जाव पंचहि वाससहस्सेहि" मा पाइयभां यावत् ५४थी "जे अणते कम्म से जहण्णेणं एक्केण वा, दोहि वा विहिं वा उक्कोसेणं" मडि सुधीन।