________________
भगवती सूत्रे
१५२
'आणय - पाणय - आरण - अच्चुयगा देवा आनतप्राणतारणाच्युतका देवाः 'अणंते कम्मंसे' अनन्तान् कर्माशान् 'पंचर्हि वाससहस्सेदिं वपयंति' पञ्चभिः वर्ष सहस्र । क्षपयन्ति 'हिमविज्जगा देवा अणंते कम्मंसे' अधोग्रैवेयका देवा अनन्तान कर्मा शान् ‘एगेणं वासमयसहस्सेणं खच्चयंति' एकेन वर्षशतसहसेण क्षपयन्ति, अधोभागस्थितग्रैवेयका देवाः एकलक्षवर्षेण अनन्तान् कर्माशान् क्षपयन्तीत्यर्थ: 'मज्झिमवेज्जगा देवा अनंते' मध्यमत्रैवेयका मध्यभागस्थिता ग्रैवेयका देवाः अनन्वान् कर्मा' शान 'दोहिं वाससय सहस्से हिं खत्रयंति' द्वाभ्यां वर्षशतसहस्राभ्याम् free रित्यर्थः क्षपयन्ति 'उवरिमगे घेज्जगा देवा अनंते कम्मं से तिहिं वाससयसहस्सेहिं खवयंति' उपरितनग्रैवेयकाः उपरिभागस्थिता ग्रैवेयका देवाः अनन्तान् कमशान त्रिशतसहस्रैः क्षपयन्ति ग्रैवेयकविमानस्योपरिभागे विद्यमानाः ग्रैवेयका देवाः त्रिवर्षे: अनन्तान् कर्मा शान क्षपयन्तीत्यर्थः । 'विजयवेजयंतजयंत अपराजियगा देवा' विजयवैज पन्त जयन्तापराजितविमानस्थिता देवाः 'अनंते कम्मंसे चउहिं वासवसदस्सेहि खवयंति' अनन्तान् कर्माशान् चतुर्विषशतमें नष्ट करते हैं । (आणयपाणय आरणअच्चुयगा देवा अनंते कम्मंसे पंचाहिँ वाससहस्सेहिं खबयंति) आनतप्राणत आरण अच्युत इनके देव अनन्त कर्माशों को पांच हजार वर्ष में नष्ट करते हैं । (हिट्टिम गेविज्जगा देवा अनंतकम्मंसे एगेण वाससय सहस्सेणं खवयंति) अधस्तन ग्रैवेयक के देव अनन्तकर्मा शो को एक लाख वर्ष में नष्ट करते हैं । (मज्झिमवेज्जगा देवा अनंते, कम्मंसे दोहिं वाससय सहस्से हिं खवयंनि) मध्यम ग्रैवेयकवासी देव अनंतकर्माशों को दो लाख वर्ष में नष्ट करते हैं । ( उवरिमगेवेजगा देवा अनंते कम्मंसे तिर्हि वासस्यसहस्सेहिं खवयंनि) उपरिम ग्रैवेधक के देव अनन्तकर्माशों को तीन लाख वर्षो में नष्ट करते हैं ( विजयवेजयंतजयंत अपराजियगा देवा अणते कम्मंसे चाहिं वासलय सहस्सेहिं खवयंति) विजय, वैजयन्त,
+
" आणय पाणय अच्चुयगा देवा अनंते कम्मंसे पंचहि वाखसहस्से हि खत्रयत्रि" यानत, आणुन भने अभ्युत देवयेो निवासी हेवा अनंतशोने यांथ उभर वर्ष भां पावे छे. अर्थात् नाश अरे छे. "हिट्टिम गेविज्जगा देवा अनंते कम्मंसे एगेणं वासस्यसहरसेणं खवयति” અધસ્તન–નીચેના દેવલાકમાં ત્રૈવેયક દેવા અનત કાને એક લાખ વર્ષમાં નાશ કરે છે. “उब रिमगेवेज्जगा देवा अणंते कम्मंसे तिहि वास म्रयव्हरसेहि खवयं ति” ७५२ ना ग्रैवेय व अनंत उभशनेि शुभ वर्षभां नाश रे छे "विजय वैजयंत जयंत अपराजित देवा अणंते कम्म से चउहि वास हस्सेहि खवयति'"