________________
प्रमेन्द्रका टीका श०१८ उ०६ सू० २ परमाणौ वर्णादिनिरूपणम्
८५
परिणामवान् अनन्तप्रदेशिकः स्कन्धः कतिवर्णः, कतिगन्धः, कतिरसः, कतिस्पर्शः इति प्रश्नः, भगवानाह - 'गोयना' इत्यादि । 'गोमा' हे गौतम | 'सिय एगवन्ने जाव सिय पंचवन्ने' स्यात् एकवर्णो यावत् पञ्चवर्णः अत्र यावत्पदेन 'सिय दुवन्ने सिय विन्ने सिय उवन्ने' एतेपां ग्रहणम्, तथा च कदाचिदेकवर्णः, कदाचिद द्विवर्णः कदाचित् त्रिवर्णः कदाचिद चतुर्वर्णः कदाचित् पञ्चवर्णोऽपि
"
"
भवतीति 'सि एगंधे यि दुगंधे' स्यात् एकगन्धः स्यात् द्विगन्धः 'सिय एगरसे जाव सिय पंचरसे' स्यात् एकरसो यावत् स्यात् पश्चरसः अत्र यावत् पदेन 'सिय दुरसे सिय तिरसे सिय चउरसे' एतेपां ग्रहणं भवति तथा च कदाचिदेकरसवान्, कदाचिद् द्विरसवान्, कदाचित् त्रिरसवान्, कदाचित् चतूरसवान, कदाचित् पञ्चरसवान् अनन्तप्रादेशिकवादरस्कन्धो भवतीति । 'सिय उफासे जाव सिय अट्ठफासे पन्नत्ते' स्यात् चतुः स्पर्शो यावत् स्यादष्टस्पर्शः प्रज्ञप्तः । अत्र चादर परिणामबाला होता है वह कितने वर्णवाला, कितने गंधवाला, कितने रसवाला और कितने स्पर्शो वाला होता है ? इसके उत्तर में प्रभु कहते हैं - 'गोधमा' हे गौतम! 'लिय एगवन्ने जाव सिय पंचवन्ने' वह कदाचित एकवर्णवाला होता है, कदाचित दो वर्णवाला होता है. कदाचित् तीनवर्णवाला होता है, कदाचित् चारवर्णवाला होता है, कदाचित् पाँच वर्णवाला भी होता है । 'सिय एगगंधे० ' कदाचित् वह एकगंधवाला होता है, कदाचित् दो गंधवाला होता है 'सिय एगर से० ' कदाचित्०' वह एक रसवाला होता है, कदाचित् दो रसवाला होता है, कदाचित् तीन रखवाला होता है, कदाचित् चार रसवाला होता है और कदाचित् पांच रसवाला भी होता है । 'सिय उफाले जाब सिय
फासे' कदाचित् वह बादर अनन्तप्रदेशिक स्कन्ध चार स्पर्शो वाला ભગવત્ જે અનંત પ્રદેશિક, 'ધ માદર પરિણામવાળા હાય છે તે કેટલા વઘુ વાળા, કેટલા ગંધવાળા અને કેટલા રસવાળા અને કેટલા સ્પર્શાવાળા होय हे ? तेना उत्तरभां अलु छे - " गोयमा ।" हे गौतम! "सिय गवन्ने जाव पंचचणे" ते अधवार मे वर्षावाजा होय हे अर्धवार मे વણુ વાળા હાય છે. કેાઇવાર ત્રણ વઘુ વાળા હોય છે, અને ચાર વણુ વાળા होय छे अर्धवार पांच वर्षावाजा होय छे. “सिय एगगंवे०” उहाथित् ते ते मे गधवाजा होय छे अने हाथित् मे गांधवाजा होय छे, “सिय एगरसे०" उदायित् मे रसवाजा होय हे हाथित् मे रसवाणा होय है. કેાઈવાર ત્રણ રસવાળા હૈાય છે. કોઇવાર ચાર રસવાળા હોય છે. અને કેાઈવાર पांच रसवाणा पशु होय छे. "सिय चउफासे जाव सिय अट्ठफासे" अर्धवार